मुख्यमन्त्रिणा योगिना आदित्यनाथेन उद्घोषितम् – “भारतस्य राक्षसीवृत्तिम् आतंकवादरूपेण स्वीकरोति, तस्य विरुद्धं युध्यते।”
-लखनऊस्थिते ब्रह्मकुमारीज संस्थाने विश्वैकत्वे विश्वासाय ध्यानयोगस्य राज्यस्तरीयः उद्घाटनसमारोहः।” लखनऊनगरम्, 28 नवंबरमासः (हि.स.)। भारतस्य ऋषि परम्परायाः मतानुसारं मनः एव व्यक्तेः बन्धनं मोक्षश्च कारणम् अस्ति। सद्गुरु रविदासमहाशयः अपि उक्तवान् –
कार्यक्रम को संबोधित करते सीएम योगी


-लखनऊस्थिते ब्रह्मकुमारीज संस्थाने विश्वैकत्वे विश्वासाय ध्यानयोगस्य राज्यस्तरीयः उद्घाटनसमारोहः।”

लखनऊनगरम्, 28 नवंबरमासः (हि.स.)। भारतस्य ऋषि परम्परायाः मतानुसारं मनः एव व्यक्तेः बन्धनं मोक्षश्च कारणम् अस्ति। सद्गुरु रविदासमहाशयः अपि उक्तवान् – “मनः शुद्धो चेत् कटौति मध्ये गङ्गा”, अर्थात् मनसः बहिर्मुखी वृत्तिं यः अन्तर्मुखीकुर्यात्, सः न केवल आत्मिकसन्तोषं लभते, किन्तु विश्वकल्याणस्य मार्गं अपि प्रशस्तुं शक्नोति।

मुख्यमन्त्री योगी आदित्यनाथः उक्तवन्तः – अद्येते जगति यः आतंकवादः, उपद्रवः च अराजकता च दृश्यते, तस्य पृष्ठतः मनसः चञ्चलवृत्तयः एव। यत्र अराजकता दृश्यते, तत्र बहिर्मुखी वृत्तयः तत्राधः नकारात्मकतायाः प्रति नेतुम् उद्यतः सन्ति। जीवनस्य एकः पक्षः सकारात्मकतायाः प्रति नेतुम् उत्तमकर्मणि प्रेरयति, अन्यः पक्षः नकारात्मकतायाः प्रति नेतुम् उद्यतः भवति। भारतस्य परम्परया राक्षसी वृत्तिं आतंकवादरूपेण ग्रहित्वा, तस्य विरुद्धं भौतिक-अध्यात्मिकरूपेण संघर्षः अपि क्रियते।

मुख्यमन्त्री योगी आदित्यनाथः राष्ट्रपतिः द्रौपदी मुर्मु भगिन्याः उपस्थितौ ब्रह्मकुमारी लखनऊस्थाने विश्वैकत्वे च विश्वासे च हेतोः ध्यानयोगस्य राज्यस्तरीय उद्घाटनसमारोहं संभाषणं कुर्वन्तः आसन्।

सः उक्तवान् – 2014 तमे वर्षे प्रधानमन्त्रिणा नरेन्द्र मोदीना भारतस्य योगविधायाः युनेस्को मान्यता लब्धा, 21 जूनं विश्वयोगदिवसः स्थाप्यत इति। सम्पूर्णः भारतः प्रधानमन्त्रिणः प्रति हृदयेन कृतज्ञः यः ऋषि परम्परायाः “प्रसाद” योगविधां वैश्विकमान्यतां प्रदत्तवान्।मुख्यमन्त्री योगी आदित्यनाथः राष्ट्रपतिम् द्रौपदी मुर्मु भगिन्यः स्वागतं कृत्वा उक्तवन्तः – राष्ट्रपतिः स्वजीवनं शिक्षके रूपेण प्रेरणादायकं कृत्वा, पार्षदात् राष्ट्रपतेः पदपर्यन्तं जनसेवायाः भावेन यात्रा कृतवती। एषा यात्रा संघर्षस्य महागाथा अस्ति, या प्रत्येक भारतीयाय नूतनं प्रेरणास्रोतः।मुख्यमन्त्री योगी आदित्यनाथः प्रजापिता ब्रह्मकुमारीज ईश्वरीय विश्वविद्यालयेण सम्बद्धानां भगिनीनां च पदाधिकारिणां च अभिनन्दनं कृत्वा उक्तवान् – अद्यापि ते कार्यक्रमेषु राजयोगेन च सकारात्मकभावस्य संचारं कुर्वन्ति। लखनऊ प्रशिक्षणकेंद्रस्य राजयोगप्रशिक्षणदृष्ट्या प्रशंसा कृताः। उक्तं – एषः उत्कृष्टः प्रशिक्षणकेंद्रः भविष्ये उत्तरप्रदेशस्य भूत्वा, त्रीणि दिवसीय, एक-दिनीय च साप्ताहिक प्रशिक्षणानां कार्यक्रमेण समाजे संयोजकः भविष्यति। सः आशां व्यक्तवान् यत् ब्रह्मकुमारी एषां थीमं वर्षपर्यन्तं प्रदेशे, देशे च विश्वे च प्रवर्तयितुं सक्षमाः भविष्यन्ति।समारोहे राज्यपालः आनंदीबेनपटेल, राजयोगी डॉ. ब्रह्मकुमारमृत्युंजयः, उपक्षेत्रनिदेशिका लखनऊ राजयोगिनी ब्रह्मकुमारी राधा, राष्ट्रिय संयोजक कटक (ओडिशा) राजयोगी डॉ. ब्रह्मकुमार नथमल, प्रजापिता ब्रह्मकुमारीज ईश्वरीय विश्वविद्यालयस्य अन्य पदाधिकारी, प्रशिक्षकाः साधकाः च उपस्थिताः आसन्।उल्लेखनीयम् – राष्ट्रपतिः द्रौपदीमुर्मु इत्यस्याः लखनऊनगरे आगमनकाले, एयरपोर्टे मुख्यमंत्री योगी आदित्यनाथः राज्यपालः आनंदीबेन पटेल च तस्याः स्वागतं कृतवन्तः।

हिन्दुस्थान समाचार / Dheeraj Maithani