Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 28 नवंबरमासः (हि.स.)।
अर्धकुम्भसम्बन्धेन मुख्यमन्त्रिणा पुष्करसिंहधामिना सह सर्वेषां अखाडानां प्रतिनिधिभिः सह भवितव्यायाम् गोष्ठ्याम् आवाहनाखाडस्य प्रतिनिधिसन्तान् प्रशासनम् उपस्थितुं न अङ्गीकृतवान्। तेन कारणेन आवाहनाखाडस्य सन्तोः रोषः जातः, ते च अस्या बैठकाया बहिष्कारं कृतवन्तः।
वास्तवतः मुख्यमन्त्रिणा सह भविष्यती बैठकायै मेळाधिकारी सोनिका इत्यनेन सर्वेभ्यः त्रयोदशाखाडेभ्यः प्रतिनिधीन् आमन्त्रयितुं पत्रं प्रेषितम् आसीत्। अस्मिन् बैठकायां प्रत्येकाखाडात् द्वौ प्रतिनिधी उपस्थातुम् अपेक्षितौ।
आवाहनाखाडायाः महन्तः सत्यगिरिमहाराजः बहिर्गतः सन् अनुपस्थितः आसीत्, अतः तस्य अखाडस्य द्वौ प्रतिनिधी—महन्तः गोपालगिरिमहाराजः तथा थानापतिः सत्यनारायणगिरिः—बैठकायां भागग्रहणाय आगतवन्तौ। एते सन्तः पुलिसएस्कोर्टेन उपवेशनस्थानपर्यन्तं नीताः, किन्तु तत्र प्रविष्टुमनुमतिः न दत्ता, उक्तं च यत् “सूच्यां भवद्ब्यां नाम नास्ति”, यद्यपि अखाडायाः प्रतिनिधिनां भागग्रहणम् अपेक्षितमेव आसीत्।
गोष्ठ्यां प्रवेशं न लब्ध्वा आवाहनाखाडसन्तानां मनसि तीव्रः रोषः जातः। बैठकायां आगतवन्तः महन्तः गोपालगिरिमहाराजः अवदन् यत् हरिगिरिः तेषाम् उपस्थिति विषये आपत्तिं कृतवान्, तस्मात् एव तान् बाहिर्निष्कासितवन्तः।
---------------
हिन्दुस्थान समाचार