चायोद्यान क्षेत्रेषू कौशल विकासाय 750 कोटि रुप्यकाणां निवेशः - मुख्यमंत्री
गुवाहाटी, 03 नवम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ हिमन्तबिस्वसरमा इत्यनेन उक्तं यत् राज्यस्य प्रत्येकजातिसमुदायस्य समानविकास एव तस्य सरकारायाः प्रमुखलक्ष्यम् अस्ति। सः अवदत् यत् सर्वकारः ५०० जगन्नाथसामुदायिकभवनकौशलकेन्द्राणां स्थापनार्थं
Image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 03 नवम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ हिमन्तबिस्वसरमा इत्यनेन उक्तं यत् राज्यस्य प्रत्येकजातिसमुदायस्य समानविकास एव तस्य सरकारायाः प्रमुखलक्ष्यम् अस्ति। सः अवदत् यत् सर्वकारः ५०० जगन्नाथसामुदायिकभवनकौशलकेन्द्राणां स्थापनार्थं ₹७५० कोटीनां निवेशेन एकां दूरदर्शिनीं योजनां घोषयामास।

मुख्यमन्त्रिणा उक्तं यत् अस्यां दिशायां सरकारा अनेकानि उपायान् कृतवती अस्ति, तेषां च अनुकूलपरिणामाः अपि दृश्यन्ते। चायाबागानप्रदेशेषु युवानां कौशलविकासाय ‘जगन्नाथसामूहिकभवन’ कौशलकेन्द्राणां च निर्माणाय ₹७५० कोटीनां निवेशः कृतः अस्ति। पीढिभिः सह एते परिश्रमी समुदायाः यथा निरवशब्दतायां स्थिताः, अद्य तस्य सन्नाटस्य रूपं प्रगतिगौरवउद्देशस्वरे परिवर्तितम् अस्ति।

एते केन्द्राणि सांस्कृतिकसंरक्षणाय, सामुदायिकसौहार्दवर्धनाय, कौशलविकासाय च जीवितानि स्थानानि भविष्यन्ति, ये अस्मिन् असमराज्यस्य चायाधरोहरणस्य गौरवं संरक्ष्य युवाप्रतिभाः पोषयिष्यन्ति। मुख्यमन्त्री आशीः दत्तवान् यत् अस्याः योजनायाः फलस्वरूपेण चायाबागानप्रदेशीयाः युवकयुवतयः व्यावसायिकशिक्षां प्राप्त्वा आत्मनिर्भराः भविष्यन्ति, ‘नवअसमस्य’ निर्माणे च सहभागीभविष्यन्ति।

एतेन साहसिकेन पदा असमराज्यं समानतायाः समावेशकविकासस्य च प्रति स्वां प्रतिबद्धतां पुनः स्थापितवान् अस्ति, यत् दशाब्दिभ्यः यावद् राज्यस्य स्वपरिचयं पोषयन्तः जनाः आत्मविश्वासेन उज्ज्वलमात्मनिर्भरं भविष्यं प्रति अग्रे सरन्ति इति सुनिश्चितं करोति।

------------------

हिन्दुस्थान समाचार