Enter your Email Address to subscribe to our newsletters

बलरामपुरम्, 03 नवम्बरमासः (हि.स.)।छत्तीसगढराज्यस्थापनादिनोत्सवानिमित्तं जनपदामुख्यालये स्थिते शासकीयकन्या-उच्चतरमाध्यमिकविद्यालयस्य क्रीडाङ्गणे प्रवर्तमाने त्रिदिनात्मके राज्योत्सवे अद्य सोमवासरे द्वितीयः दिवसः अस्ति। अद्यस्य मुख्याकर्षणरूपेण प्रसिद्धः छत्तीसगढीयः लोकगायकः सुनीलमानिकपुरी स्वीयाभिः सुन्दराभिः प्रस्तुतिभिः मंचे प्रदेशस्य लोकसंस्कृतेः वर्णचित्रं विकासयिष्यति।
कार्यक्रमे क्षेत्रीयविधायकः तथा मन्त्रिपरिषद्यङ्गः रामविचारनेतां विशेषातिथिरूपेण उपस्थितः भविष्यति। राज्योत्सवस्थले तस्य स्वागताय जनपदप्रशासनं जनप्रतिनिधयः नागरिकाश्च सम्पूर्णतया सज्जाः सन्ति।
अद्य अपराह्णे एकवादनात् षड्वादनपर्यन्तं स्थानीय-सांस्कृतिककार्यक्रमाः आयोज्यन्ते, यत्र प्रादेशिककलाकाराः पारम्परिकलोकनृत्यगीतसंगीतादीनां दृश्यं दर्शयिष्यन्ति। ततः एकवादनात् द्विवादनपर्यन्तं क्रीडाप्रतियोगिताः अपि भविष्यन्ति, यासु युवानां विद्यार्थिनां च सक्रियभागीदारी दृश्यते।
सायं सति मंचे सुनीलमानिकपुरी स्वीयाभिः लोकध्वनिभिः छत्तीसगढगीतैः च राज्योत्सवस्य सायंकालं मधुरैः स्वरैः अलङ्करिष्यति।जनपदप्रशासनस्य कथनानुसारं, श्वः चतुर्थे नवम्बरदिवसे राज्योत्सवसमापनं भविष्यति, यस्मिन् “नवो नयन म्यूजिक् एण्ड् मधुर बैंड्” इत्यस्य विशेषप्रस्तुतिः तथा जनपदस्तरीयः कर्मामहोत्सवः आयोज्यते। एषः राज्योत्सवः प्रदेशस्य लोकसंस्कृतेः कलायाः परम्परायाः च गौरवं सजीवयति। नागरिकेषु महानुत्साहः दृश्यते, तथा सायंकालीनसांस्कृतिकमञ्चे छत्तीसगढीयलोकगीतानां गुञ्जा सम्पूर्णं वातावरणं उल्लासमयं करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता