भारतीयमहिलाक्रिकेटदलेन विश्वकपविजयावसरे देहल्याः–पूर्वमुख्यमंत्री अरविन्दकेजरीवालेन अभिनन्दनं प्रदत्तम्।
नवदेहली, 3 नवंबरमासः (हि.स.)। आम–आदमीपक्षस्य (आ.आ.पा.) राष्ट्रीयसंयोजकः तथा देहल्याः पूर्वमुख्यमंत्री अरविन्दकेजरीवालमहाशयः सोमवासरे भारतीयमहिलाक्रिकेटदलेन ऐतिहासिकविश्व–कप्–विजयलाभे हार्दिकम् अभिनन्दनं प्रादात्। ते अवदन् यत्—“भारतम् स्वस्य महिला–न
आम आदमी पार्टी (आआपा) के राष्ट्रीय संयोजक अरविंद केजरीवाल( फाइल फोटो)।


नवदेहली, 3 नवंबरमासः (हि.स.)। आम–आदमीपक्षस्य (आ.आ.पा.) राष्ट्रीयसंयोजकः तथा देहल्याः पूर्वमुख्यमंत्री अरविन्दकेजरीवालमहाशयः सोमवासरे भारतीयमहिलाक्रिकेटदलेन ऐतिहासिकविश्व–कप्–विजयलाभे हार्दिकम् अभिनन्दनं प्रादात्। ते अवदन् यत्—“भारतम् स्वस्य महिला–नक्षत्रेषु गर्वं अनुभवति।”

अरविन्दकेजरीवालेन सामाजिकमाध्यमे ‘एक्स्’ इत्यस्मिन् माध्यमे लेखं प्रकाशित्य दलेः प्रशंसा कृता, सर्वान् नागरिकान् च गर्वभावेन प्रेरितवान्। स्वस्य लेखे ते लिखितवान्—“भारतीय–महिलाक्रिकेट–दलेन विश्व–कप्–विजयेन ऐतिहासिकं यशः प्राप्तम्। अस्य विजयस्य अभिनन्दनं हार्दिकम्।” सः दीप्ति–शर्मायाः विशेषतया प्रशंसा कृतवन्तः—“एषा तु मैच्–विजयी जादुः, अस्याः प्रदर्शनं सचमुच् अद्भुतम्। सम्पूर्णा टीम् अस्मिन् टूर्नामेंटे अतुल्यं धैर्यं, प्रतिभां च, उत्कृष्टं दल–कार्यं च प्रदर्शितवती।”

केजरीवालः उक्तवान् यत्—“एषा विजयः भारतीयमहिलाक्रिकेट्–क्षेत्रस्य एकः किर्तिशिला जाता। फाइनल्–मैच् मध्ये दीप्ति–शर्मायाः प्रभावशालिनी कन्दुकबल्लक्रीडा दले निर्णायकं प्राधान्यं प्रदत्तवती।”

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani