Enter your Email Address to subscribe to our newsletters



कोरबा, 04 नवम्बरमासः (हि. स.)।छत्तीसगढराज्यस्थापनायाः पञ्चविंशतिवर्षपूर्णतासम्बन्धेन राज्यसर्वकारेण आयोजिते रजतवर्षोत्सवे नगरस्य घण्टाघरस्थिते मुक्तरङ्गमञ्चमैदाने जिलास्तरीयं त्रिदिनात्मकं राज्योत्सवकार्यक्रमं आयोजितवन्तः।
राज्योत्सवस्य द्वितीये दिने सोमवासरस्य सायंप्रायः प्रसिद्धा लोकगायिका अलका चन्द्राकर नाम्नी स्वया मधुरस्वरेण जसगीतलोकगीतयोः अद्भुतप्रस्तुतिभिः दर्शकान् मोहितवती। तस्याः गीतश्रवणे दर्शकाः तालिनिनादेन सह उल्लासेन नृत्यवन्तः।
कार्यक्रमे स्थानीयकलाकाराः इषिताकश्यप, स्नेहाभक्ता, अश्वीकासाव, मौलीराठौर, मोहम्मदइस्माइलशेख, अपूर्वासिंह, धारासोनवानी, भारतिचौरसिया, मोनिकाअग्रवाल, गायत्रीदिवान, कृष्णनन्दचौहान, जयाराठौर, धनसायसाहू, थिरमनदास इत्येते अपि मनोहारिणः प्रस्तुतीः अकार्षुः।
लोकनृत्यगीतसंगीतपारम्परिककलाभिः अलङ्कृतस्य अस्य आयोजनस्य अवसरपर्यायेन नगरनिगमसभापतिः नूतनसिंहठाकुरः, जिलापरिषद् सीईओ दिनेशनागः, डॉ. राजीवसिंहः, गोपालमोदिः इत्यादयः जनप्रतिनिधयः अधिकारिगणश्च अपि रात्रेः अन्तपर्यन्तं उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार