Enter your Email Address to subscribe to our newsletters

रायपुरम् 4 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्ये स्टार्टअप्स तथा प्रौद्योगिकीनवोन्मेषं प्रति नवदिशं दातुं अद्य मङ्गलवासरे चतुर्थे नवम्बरमासस्य वाणिज्य–उद्योगविभागेन ‘छत्तीसगढ़ टेकस्टार्ट 2025’ इति नाम्ना आयोजनं क्रियते। एतद् आयोजनं राज्यस्य युव–उद्यमिनः, निवेशकाः, उद्योगविशेषज्ञाश्च सर्वेभ्यः एकं सामूहिकं मंचं प्रदास्यति।
अयं कार्यक्रमः अद्य द्वादशवादने एकस्मिन् निजे आतिथ्यगृहे आयोज्यते, यस्मिन् मुख्यमंत्री विष्णुदेवसायः सहभागिता करिष्यन्ति। ‘छत्तीसगढ़ टेकस्टार्ट 2025’ इत्यस्मिन् निवेशकाः, उद्योगजगतः विशेषज्ञाः, युवा उद्यमिनश्च एकत्र मिलित्वा सम्मिलिष्यन्ति। आयोजनस्य मुख्योऽभिप्रायः छत्तीसगढ़ं सूचना–प्रौद्योगिकी (आईटी), सूचना–प्रौद्योगिकी–संबद्धसेवा (आईटीईएस) च तथा तांत्रिक–उद्यमितायाः अग्रगण्यं केन्द्रं कर्तुम् अस्ति।
एषः उत्सवः नूतननिवेशान् वेगं दास्यति, स्टार्टअप्स–उद्योगयोः मध्ये सहकार्य–अवसरान् वर्धयिष्यति, च राज्यस्य डिजिटलीय–प्रौद्योगिकी–नवोन्मेषयोः क्षेत्रे विकसितां क्षमता राष्ट्रीयस्तरे प्रदर्शयिष्यति। आयोजनमध्यमेन सॉफ्टवेयर–टेक्नोलॉजी–पार्क्स–ऑफ–इण्डिया तथा एमईआईटीवाई–स्टार्टअप–हब इत्यादयः राष्ट्रीयसंस्थानानि अपि सहभागीभविष्यन्ति।
कार्यक्रमे नूतन–प्रौद्योगिकीषु, नवोन्मेष–नीतिषु, वैश्विक–सहकार–अवसरेषु च चर्चाः भविष्यन्ति। राज्यस्य औद्योगिक–विकास–नीतिः 2024–30 अन्तर्गतं स्टार्टअप्स तथा आईटी/आईटीईएस–निवेशकानां कृते बीज–निधिः (सीड–फण्डिंग), संचालन–सहायता, इनक्यूबेशन–समर्थनं चादीनि बहूनि प्रोत्साहनानि दत्तानि सन्ति।
अस्मिन् अवसरे राष्ट्रिय–अन्ताराष्ट्रियसंस्थानैः सह साझेदारी–सहमतिः अपि कृताः भविष्यन्ति, येन छत्तीसगढ़स्य स्टार्टअप्स मार्गदर्शनं, नवोन्मेषं, वैश्विक–विपणीनाम् अभिगमनं च प्राप्तुं शक्नुवन्ति। ‘छत्तीसगढ़ टेकस्टार्ट 2025’ इत्येतत् राज्यं मध्यभारतस्य प्रमुखं नवोन्मेष–तांत्रिक–केन्द्रं कर्तुं दिशि एकं महद् पादं भवति। एषः उत्सवः राज्ये दृढं नवोन्मेष–प्रेरितं वैश्विक–संयुक्तं च स्टार्टअप–पर्यावरणं निर्मास्यति।
हिन्दुस्थान समाचार