जांजगीर-चांपा : लोकगायकस्य सुनील सोनेः प्रस्तुत्या गूंजितो राज्योत्सवो मंचः
कोरबा/जांजगीर-चांपा 04 नवम्बरमासः (हि.स.)।छत्तीसगढराज्यस्थापनायाः रजतजयंतीवर्षस्य अवसरपर्यायेन जिलामुख्यालयस्थिते उच्चविद्यालयमैदाने त्रिदिनात्मकः राज्योत्सवकार्यक्रमः आयोजितः आसीत्। तस्मिन् उत्सवे द्वितीये दिने सोमवासरस्य सायंप्रायः प्रसिद्धः छत्त
राज्योत्सव 2025 : लोकगायक  सुनील सोनी की प्रस्तुति से गूंज उठा राज्योत्सव मंच


राज्योत्सव 2025 : लोकगायक सुनील सोनी की प्रस्तुति से गूंज उठा राज्योत्सव मंच


कोरबा/जांजगीर-चांपा 04 नवम्बरमासः (हि.स.)।छत्तीसगढराज्यस्थापनायाः रजतजयंतीवर्षस्य अवसरपर्यायेन जिलामुख्यालयस्थिते उच्चविद्यालयमैदाने त्रिदिनात्मकः राज्योत्सवकार्यक्रमः आयोजितः आसीत्। तस्मिन् उत्सवे द्वितीये दिने सोमवासरस्य सायंप्रायः प्रसिद्धः छत्तीसगढीलोकगायकः सुनीलसोनी नामकः स्वया मधुरस्वरेण उत्साहपूर्णप्रस्तुत्या च श्रोतृन् मोहयामास।

लोकगायकः सोनी नामकः एकस्मात् अन्यम् लोकप्रियं छत्तीसगढीगीतं प्रस्तुत्य दर्शकान् दीर्घकालं यावत् नृत्ये निमग्नान् कृतवान्। तस्य स्वराणां लयः, वाद्ययन्त्राणां संगतिः, मंचस्थउर्जा च कार्यक्रमं स्मरणीयं कृतवन्ति।

राज्योत्सवमञ्चे शालेयछात्रछात्राभिः स्थानीयकलाकारैः च पारम्परिकनृत्यलोकगीतलोकनृत्यप्रस्तुतयः कृता आसन्, येन कार्यक्रमस्य शोभा वर्धिता। कलाकारैः छत्तीसगढस्य समृद्धसंस्कृतिः लोकजीवनं परम्पराश्च स्वप्रस्तुतिभिः सजीवरूपेण प्रदर्शिताः, यद् दृष्ट्वा दर्शकाः उत्साहेन हर्षं प्रकटयामासुः।

कार्यक्रमस्थले जांजगीरचाम्पाक्षेत्रस्य विधायकः ब्यासकश्यपः, नगरपालिकाध्यक्षाः रेखा देवाघडेवालनाम्नी, पूर्वनेताप्रतिपक्षः नारायणचन्देलः, कलेक्टरः जन्मेजयमहोबे, पुलिसअधीक्षकः विजयपाण्डेयः, जिलापरिषद् सीईओ गोकुलरावटे, अपरकलेक्टरौ ज्ञानेन्द्रसिंहठाकुरः आरकेतम्बोली च, संयुक्तकलेक्टरः सन्दीपसिंहठाकुरः च, जनप्रतिनिधयः, नागरिकाः, विद्यार्थीगणश्च बहुसंख्येन उपस्थिताः आसन्।

हिन्दुस्थान समाचार