कठुआनगरे भगवतः श्रीरामस्य अपमानजनकवाक्ये विरुद्धं हिन्दुसङ्घटनानां प्रदर्शनम्, वरिष्ठारक्षकाधिकारिणे ज्ञापनं समर्पितम्।
कठुआनगरम्, 04 नवंबरमासः (हि.स.)। कठुआनगरं भगवतः श्रीरामस्य विषये किञ्चनपुरुषेण कृतान्यथावचनं प्रति हिन्दुसङ्घटनानि निरन्तरं प्रदर्शनानि कुर्वन्ति। तेभ्यः प्रदर्शनकर्तृभ्यः वरिष्ठारक्षकाधिकारिणे (एस.एस.पी.) कठुआनगरं ज्ञापनं समर्प्य उक्तदोषिणः शीघ्रग
Hindu organizations continue protest against derogatory remarks on Lord Shri Ram, submit memorandum to SSP Kathua


कठुआनगरम्, 04 नवंबरमासः (हि.स.)। कठुआनगरं भगवतः श्रीरामस्य विषये किञ्चनपुरुषेण कृतान्यथावचनं प्रति हिन्दुसङ्घटनानि निरन्तरं प्रदर्शनानि कुर्वन्ति। तेभ्यः प्रदर्शनकर्तृभ्यः वरिष्ठारक्षकाधिकारिणे (एस.एस.पी.) कठुआनगरं ज्ञापनं समर्प्य उक्तदोषिणः शीघ्रग्रहणं तथा पी.एस्.ए. अधिनियमस्य अन्तर्गतं कठोरं दण्डनं कर्तव्यमिति याचितवन्तः।प्रदर्शनकर्तारः अवदन् यत् यदि शीघ्रं आरक्षकप्रशासनं कार्यं न करिष्यति तर्हि ते उग्रं आन्दोलनं करिष्यन्ति, यस्य दायित्वं प्रशासनस्य भविष्यति।

विदितं भवति यत् प्रदीपाम्बेडकरी युवकस्य किञ्चन चित्तमुद्रिका सामाजिकमाध्यमेषु प्रसृतः आसीत्, यस्मिन् सः भगवन्तं श्रीरामं हनुमन्तं च प्रति अपमानजनकानि वाक्यानि उक्तवान्। ततः प्रभृति हिन्दुसङ्घटनानि तस्य ग्रहणं प्रति आग्रहं कुर्वन्ति। ते अवदन् यत् कठुवा जनपदः परस्परभ्रातृत्वस्य प्रतीकः अस्ति, किन्तु कतिपयदुष्टजनाः तत्र सौहार्दं नाशयितुं प्रयतन्ते। एतेषां प्रति सहिष्णुता न भविष्यति इति ते सूचयन्ति। ते आरक्षकप्रशासनं प्रति निवेदनं कृतवन्तः यत् उक्तव्यक्तेः विरुद्धं कठोरं दण्डनं क्रियताम् तथा भविष्यात् एतादृशानां घटनानां निरोधनाय आवश्यकाणि उपायानि अवलम्ब्यन्ताम्।

हिन्दुस्थान समाचार / Dheeraj Maithani