मैकेनाइज्ड इन्फैंट्री रेजीमेंट इत्यस्य पूर्व सैनिकानां समस्या समाधान मेलनयात्रा 6 नवम्बर दिनांके
जयपुरम्, 4 नवंबरमासः (हि.स.)।जिलासैनिककल्याणकार्यालयेन जयपुरे अभिलेखकार्यालयं, यत् मैकेनाइज्ड इन्फैंट्री रेजीमेंट् इत्यनेन सम्बद्धं अस्ति, तस्मात् पूर्वसैनिकानां, वीरनारीणां तेषां च परिवारजनानां पेंशनसम्बद्धसमस्यासु समाधानाय “मिलाप–यात्रा” (शिविरः)
मैकेनाइज्ड इन्फेंट्री रेजीमेंट मिलाप रैली


जयपुरम्, 4 नवंबरमासः (हि.स.)।जिलासैनिककल्याणकार्यालयेन जयपुरे अभिलेखकार्यालयं, यत् मैकेनाइज्ड इन्फैंट्री रेजीमेंट् इत्यनेन सम्बद्धं अस्ति, तस्मात् पूर्वसैनिकानां, वीरनारीणां तेषां च परिवारजनानां पेंशनसम्बद्धसमस्यासु समाधानाय “मिलाप–यात्रा” (शिविरः) नाम्ना आयोजनं षष्ठे नवम्बरमासस्य दिने प्रातः दशवादनात् सैनिक–विश्रामगृहे (जिलासैनिककल्याणकार्यालये) जयपुरे भविष्यति।

जिलासैनिककल्याणाधिकारिणा कर्नल–प्रेमसिंह–शेखावत–नाम्ना उक्तं यत् अस्मिन् शिविरे विभागानां च बैंकोः च अधिकारी उपस्थिताः भविष्यन्ति। ते पेंशनसम्बद्धाः विविधाः समस्याः—यथा अभिलेखसत्यापनम्, भुगतान–प्रक्रिया, लंबित–प्रकरण–निस्तारणं, आवश्यक–परामर्श–सेवा च—एतानि सर्वाणि तत्रैव स्थले उपलब्धानि करिष्यन्ति।

अस्य शिविरस्य उद्देश्यम् अस्ति यत् मैकेनाइज्ड इन्फैंट्री रेजीमेंटस्य पूर्वसैनिकानां, वीरनारीणां तेषां च परिवारजनानां कृते एकस्मिन्नेव स्थले सर्वप्रकारा पेंशन–सहायता प्रदाय त्वरित–समाधानं सुनिश्चितं कर्तुम्।

अधिकारिणा सर्वेभ्यः पात्र–पूर्वसैनिकेभ्यः, वीरनारीभ्यः, परिजनेभ्यश्च अनुरोधः कृतः अस्ति यत् ते स्व–आवश्यक–दस्तावेजैः सहिताः अधिकसङ्ख्यया उपस्थिताः भूत्वा अस्य रैली–शिविरस्य लाभं प्राप्नुवन्तु।

हिन्दुस्थान समाचार