पुष्कर मेला : ब्रह्म चतुर्दश्यां महामनाम् अमृतस्नानं, वैदिक मंत्रोच्चारेण गूंजितं सरोवर तटम्
अजमेरम्, 4 नवंबरमासः (हि.स.)। विश्वप्रसिद्धे पुष्करमेले मङ्गलवासरे पंचतीर्थस्नानस्य तृतीये दिने ब्रह्मचतुर्दश्यां देशभरात् आगतैः सन्तमहन्तः सप्तऋषिघाटे राजोपेतं स्नानं कृतम्। तस्मिन्नवसरे पुष्करतीर्थनगरं भक्त्या, आस्थया, उत्साहेन च परिपूर्णं बभूव
पुष्कर के सप्त ऋषि घाट पर वैदिक मंत्रोच्चार के बीच पूजा अर्चना की गई।


अजमेरम्, 4 नवंबरमासः (हि.स.)।

विश्वप्रसिद्धे पुष्करमेले मङ्गलवासरे पंचतीर्थस्नानस्य तृतीये दिने ब्रह्मचतुर्दश्यां देशभरात् आगतैः सन्तमहन्तः सप्तऋषिघाटे राजोपेतं स्नानं कृतम्। तस्मिन्नवसरे पुष्करतीर्थनगरं भक्त्या, आस्थया, उत्साहेन च परिपूर्णं बभूव। प्रातःकाले मङ्गलारत्येः पूर्वं ब्रह्मणः महाभिषेकः कृतः, ततः षट्पञ्चाशद्भोग–झांकी अलंकृता, महाआरत्या सह धार्मिकाः अनुष्ठानाः सम्पन्नाः।

सैनभक्तिपीठस्य सैनाचार्यः अचलानन्दाचार्य–महाराजः, रामरमैया–आश्रमस्य महन्तः प्रेमदास–महाराजः च सान्निध्यं दत्त्वा सन्तानां राजयात्रा निरगच्छत्। या यात्रा रामधाम–तिराहं, गुरुद्वारं, हाईलेवल–सेतुं च अतिक्रम्य सप्तऋषिघाटं प्राप्तवती। संकीर्तन–हरिनाम–निनादेन वातावरणे गुंजति सन्तानां टोल्यः सरोवरदिशं गच्छन्त्यः आसन्, तदा श्रद्धालुभिः पुष्पवृष्ट्या तेषां स्वागतं कृतम्।

घाटं प्राप्त्य सन्ताः ब्रह्मसरोवरस्य पूजनं च अभिषेकं च कृत्वा शाही–डुबकीं कृतवन्तः। अस्मिन् अवसरि सन्तः महादेव–महाराजः शिवस्वरूपं धारयित्वा सरोवरे स्नानं कृत्वा भक्तान् आशीर्वादं दत्तवान्। सप्तऋषिघाटे वैदिक–मन्त्र–उच्चारणस्य मध्ये हवनं यज्ञश्च सम्पन्नः। सन्ताः भोलेनाथस्य डमरुं नादयन्तः आरतीं कृत्वा पर्यावरण–संरक्षणं, नशामुक्तिः, समाजे शान्तिः सद्भावनाच संदेशं दत्तवन्तः।

पुष्करमेला–मैदाने सोमवासरे रात्रौ आयोजिते ‘बॉलीवुड–नाइट्’ इत्यस्मिन् पार्श्वगायकौ रूपकुमार–राठौडः सोनाली–राठौड् च गीत–संगीत–माधुर्येण दर्शकान् मोहितवन्तौ। स्टेडियमः तालीनां गर्जनया, संगीततरङ्गैश्च गुंजितः।

अद्यावत् मेले 6685 पशवः आगताः, तेषां मध्ये 790 पशवः विक्रयिताः, येन त्रयः कोटयः पञ्चाशत् लक्षाणि द्वौ नवति सहस्रं (₹3,50,92,000) मूल्यं व्यापारः जातः।

मङ्गलवासरे प्रातः दशवादनादर्धे मटका–रेस्, एकादशवादनादर्धे म्यूजिक–चेयर–रेस्, अपराह्णे एकवादने ग्रामीण–क्रीडाप्रतियोगिता, सायं षड्वादने महाआरती, षड्वादनादर्धे “वॉइस ऑफ पुष्कर” इत्यस्मिन् लोककलाकाराणां प्रस्तुति, सप्तवादने रामायण–मञ्चनं, रात्रौ नववादनादर्धे कविसम्मेलनं च भविष्यति।

समापनं बुधवासरे कार्तिक–पूर्णिमायां महास्नानेन भविष्यति, यदा लक्षसङ्ख्यकाः श्रद्धालवः ब्रह्मसरोवरे स्नानं कृत्वा पुण्यम् अर्जयिष्यन्ति।

---------------

हिन्दुस्थान समाचार