बलरामपुरम् : राज्योत्सवस्य समापनावसरेऽद्य गुंजिष्यते लोकस्वराणां सुगंधः, विधायक उद्देश्वरी पैंकरा भविष्यति मुख्यातिथिः
बलरामपुरम्, 4 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्थापनादिनोत्सवस्य अवसरे बलरामपुरजिलामुख्यालये प्रवृत्तः त्रिदिवसीयराज्योत्सवः अद्य स्वस्य अन्तिमपदं प्राप्तवान्। समापनसमारोहे सामरीविधानसभायाः विधायकाः उद्देश्वरीपैंकरा नाम्नी अपराह्णे प्रायः एकवादने म
बलरामपुर जिले में बेमौसम बारिश से किसानों की उम्मीदें हुई धूमिल, विधायक ने दिलाया मुआवज़े का भरोसा


बलरामपुरम्, 4 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्थापनादिनोत्सवस्य अवसरे बलरामपुरजिलामुख्यालये प्रवृत्तः त्रिदिवसीयराज्योत्सवः अद्य स्वस्य अन्तिमपदं प्राप्तवान्। समापनसमारोहे सामरीविधानसभायाः विधायकाः उद्देश्वरीपैंकरा नाम्नी अपराह्णे प्रायः एकवादने मुख्यातिथिरूपेण कार्यक्रमस्थले उपस्थिताभविष्यति। राज्योत्सवस्य तृतीयदिने जिलामुख्यालयस्य कन्याउच्चतरमाध्यमिकविद्यालयस्य क्रीडाक्षेत्रे सर्वदिनं सांस्कृतिकपारम्परिककार्यक्रमाणां श्रृंखला प्रवृत्ता भविष्यति। अपराह्णे एकवादनात् द्विवारं यावत् क्रीडाप्रतियोगितानां आयोजनं भविष्यति, यस्मिन् युवानां विद्यार्थिनां च मध्ये रस्साकर्षणम्, धावनम्, अन्ये च पारम्परिकक्रीडाविशेषाः आयोजिताः भविष्यन्ति। ततः पश्चात् अपराह्णे त्रिवादनात् षड्वादनं यावत् स्थानीयकलाकारैः लोकनृत्यलोकगीतछत्तीसगढ़सांस्कृतिकप्रस्तुतयश्च प्रदर्शिताः भविष्यन्ति। जिलस्य विविधप्रदेशेभ्यः आगताः कलाकाराः पारम्परिकवेशभूषायुक्ताः स्वसंस्कृतेः वैभवं मंचे प्रकाशयिष्यन्ति। सायं षड्वादनात् कार्यक्रमस्य मुख्याकर्षणरूपेण “नवो नयन म्यूज़िक् ऐण्ड् मधुर् बैंड्” इत्यस्य विशेषप्रस्तुतिः भविष्यति, या राज्योत्सवस्य अन्त्यसन्ध्यां स्मरणीयां करिष्यति। तेषां मधुरस्वरैः समापनदिवसस्य सन्ध्या संगीतमयी भविष्यति। आजैव जिलास्तरीयः “करमामहोत्सवः” अपि आयोज्यते, यस्मिन् करमनृत्यदलैः पारम्परिकनृत्यप्रस्तुतयः प्रदर्श्यन्ते। एषः कार्यक्रमः छत्तीसगढ़राज्यस्य लोकसंस्कृतेः परम्परायाः सामुदायिकैक्यस्य च प्रतीकरूपेण भविष्यति। समापनसमारम्भं प्रति जिलाप्रशासनस्य सर्वतया तैयार्यः सम्पन्नाः सन्ति। मंचः, प्रकाशव्यवस्था, सुरक्षाव्यवस्था च सुस्थिताः कृताः। आयोजनस्थले स्थानीयजनप्रतिनिधयः, अधिकारीणः, नागरिकाः, कलाकाराश्च बहुसंख्यया उपस्थिताः भविष्यन्ति। उल्लेखनीयम् यत् अस्य राज्योत्सवस्य आयोजनं न केवलं प्रदेशस्य गौरवपूर्णस्य पञ्चविंशतिवर्षीययात्रां स्मरणीयां कृतवान्, अपि तु स्थानीयकलाकाराणां स्वप्रतिभाप्रदर्शनाय अवसरेऽपि दत्तवान्। समापनदिने सर्वं बलरामपुरनगरं उत्सवभावेन परिपूर्णं भविष्यति।

---------------

हिन्दुस्थान समाचार