Enter your Email Address to subscribe to our newsletters



खड़गपुरम्, 3 नवम्बरमासः (हि.स.)।भारतीयप्रौद्योगिकीसंस्थानस्य खड्गपुरनाम्नि सोमवासरे “डिजिटल्लपुस्तकालयरचनायां ज्ञानाभियन्त्रणम्” इति विषयवस्तुनि चतुर्थं अन्तरराष्ट्रीयसंगोष्ठीसमारम्भः सम्पन्नः। अस्मिन् अवसरि देशविदेशयोः विशेषज्ञाः, अनुसन्धानकर्तारः, शिक्षाविदश्च डिजिटल्लपुस्तकालयरचना तथा ज्ञानाभियन्त्रणक्षेत्रयोः उद्भवमानप्रवृत्तयः नूतनसञ्चिन्तनानि च स्वविचारान् अवोचन्। उद्घाटनसत्रे अनेकाः विशिष्टाः अतिथयः उपस्थिताः आसन्। मुख्यातिथिरूपेण निवृत्तः लेफ्टिनण्ट् कर्नेल् अनन्तसिंहः, प्रशासकः, एड्रियाटिक् सोसाइटी इत्यस्य सहभागं कृतवान्। स्वभाषणे सः डिजिटल्लसूचनासेवासु तन्त्रज्ञाननवोन्मेषस्य तथा संरचितज्ञानतन्त्रस्य आवश्यकतां प्रतिपादितवान्। विशिष्टातिथिरूपेण प्रोफेसर् आर्. सी. गौरः, प्रशासनडीन्, इन्दिरागान्धिराष्ट्रियकलाकेंद्रस्य (आय्.जी.एन्.सी.ए.) प्रतिनिधिः, ज्ञानसंरक्षणे पहुँचच विस्तारयितुं डिजिटल्लपुस्तकालयानां परिवर्तमानभूमिकां विषये स्वविचारान् उक्तवान्। सत्रस्य अध्यक्षतां प्रोफेसर् सुमनचक्रवर्ती, निदेशकः, भारतीयप्रौद्योगिकीसंस्थानखड्गपुरस्य कृतवान्। तेन उक्तं यत् संस्थानं डिजिटल्लज्ञानतन्त्रेषु अनुसन्धानसहकारं च प्रोत्साहयितुं प्रतिबद्धम् अस्ति। अस्मिन्नवसरे प्रोफेसर् प्लाबनभौमिकः, मुख्यअन्वेषकः, राष्ट्रीयडिजिटल्लपुस्तकालयपरियोजनायाः (एन्.डी.एल्.आइ. परियोजना) च डॉ. बी. सूत्रधरः, संयोजकः संयुक्तमुख्यअन्वेषकश्च उपस्थितौ आस्ताम्। संगोष्ठ्याः कालान्तरे विशेषज्ञैः डिजिटल्लज्ञानतन्त्राणां भविष्यं, उपयोक्तृकेन्द्रितरचना, सूचनाव्यवस्थापनस्य नूतनपद्धतयः च विषयेषु विस्तीर्णं विमर्शः कृतः।
---------------
हिन्दुस्थान समाचार