Enter your Email Address to subscribe to our newsletters

राजगढ़म्, 4 नवंबरमासः (हि.स.)।कार्तिकपूर्णिमायाः अवसरे ५ नवम्बर बुधवासरे अवरस्य नवदशहराक्षेत्रे स्थिते माँ गंगामन्दिरस्य नवीनदशहरा मैदाने स्थिते माँ गङ्गा मन्दिरे शिवगंगाकथा, दीपस्तम्भप्रतिष्ठा, गंगामहा आरती च आयोजनं क्रियते। माँ गंगासेवासमित्या आयोजनस्य सज्जता आरब्धा अस्ति, तत्र धार्मिकोत्साहेन नगरे गुञ्जति। नगरपरिषद् भक्तानाम् स्वच्छतायाः, प्रकाशस्य, आसनव्यवस्थायाः, परिवहनस्य च व्यवस्थां कुर्वन् अस्ति । अजनार-नद्याः तटे स्थितस्य माँगङ्गा-मन्दिरस्य समीपस्थं घाटं दीपप्रज्वलनाय अलङ्कृतं भवति ।
कार्तिकपूर्णिमायां अपराह्णे शिवगंगाकथा भविष्यति, तदनन्तरं सायंकाले दीपदानसमारोहः भविष्यति। समितिाध्यक्षः डॉ. मुकेशमारुः कथयति यत् सनातनसंस्कृतौ दीपप्रज्वलनस्य विशेषं महत्त्वं वर्तते। अस्याः भावनायाः अनुरूपं कार्तिकपूर्णिमायां दीपस्तम्भप्रतिष्ठा, मातृगङ्गायाः आशीर्वादस्य प्रतीकं भविष्यति। भगवताचार्य प्रमोद नगर शिवगंगा कथा पाठ करेंगे। तदतिरिक्तं भव्यं गंगामहाआरती, दीपदानसमारोहः च भविष्यति। अस्मिन् काले सङ्गीतसहितं भक्तिवातावरणं भविष्यति, यस्मिन् सहस्राणि भक्ताः नदीयां दीपं प्लवन्ति, गंगामातुः आशीर्वादं च याचयिष्यन्ति। मातृगंगासेवासमित्या नगरवासिनां कृते आह्वानं कृतं यत् ते स्वपरिवारेण सह कार्यक्रमे भागं गृहीत्वा योग्यतां अर्जयन्तु। समितियाः उद्देश्यं समाजे एकतायाः, स्वच्छतायाः, विश्वासस्य च सन्देशस्य प्रसारः अस्ति ।
---------------
हिन्दुस्थान समाचार