Enter your Email Address to subscribe to our newsletters


औरैया, 05 नवम्बरमासः (हि. स.)।कार्तिकपूर्णिमास्नानपर्व प्रति श्रद्धालूनां सुरक्षा–सुविधासम्बन्धिनिमित्तं जिलाधिकारी डॉ॰ इन्द्रमणित्रिपाठिः, पुलिसाधीक्षकः अभिषेकभारती च बुधवासरे थाना–कोतवाली–औरैयाक्षेत्रस्य शेरगढ्घाटं प्राप्त्य व्यवस्थायाः निरीक्षणं कृतवन्तौ। उभयोरपि अधिकारियों द्वारा घाटपरिसरे स्वच्छता, प्रकाशव्यवस्था, गोताखोराणां तैनाती, बैरिकेडिंग्, यातायातव्यवस्थाच विस्तृतरूपेण समीक्षिता।
निरीक्षणसमये जिलाधिकारेण सम्बन्धिताधिकारिणः प्रति निर्दिष्टं यत् श्रद्धालवः कस्यापि प्रकारस्य कठिनतां न अनुभवेयुः। घाटे पेयजलम्, शौचालयाः, चिकित्सासहायताच मूलभूतसुविधारूपेण सर्वदा सुलभा भवन्तु इति आदेशः दत्तः। सः जलपुलिसं, गोताखोरदलं, स्वास्थ्यविभागस्य च टीमाः सदा सज्जाः स्युः इति अपि उक्तवान्।
पुलिसाधीक्षकः अभिषेकभारती नामकः सुरक्षा–व्यवस्थायाः परीक्षणं कृत्वा पुलिस्बलस्य ड्यूटी–पॉइंट् निश्चित्य तेषां तैनातीसंबन्धिनीं जानकारीम् अपि प्राप्तवान्। तेन निर्देशः दत्तः यत् जनसमूह–नियन्त्रणं यातायात–व्यवस्थाच विशेषतया परिगण्येत, यथा काचिद् अफरातफरी–स्थितिः न उत्पद्येत्।
उभयोरपि अधिकारिभिः घाटक्षेत्रस्य विभिन्नभागानां भ्रमणं कृत्वा सर्वतसज्जानां निरीक्षणं सम्पन्नम्। स्थले उपस्थितानां टीमानां प्रति आवश्यकाः दिशानिर्देशाः दत्ताः। निरीक्षणसमये उपजिलाधिकारी, क्षेत्राधिकारी, अन्ये राजस्व, पुलिस् तथा नगरपालिकाधिकारिणश्च सन्निहिताः आसन्।
---------------
हिन्दुस्थान समाचार