Enter your Email Address to subscribe to our newsletters








चतुर्षु स्थानेषु स्थित्वा मुख्यमन्त्रिणा निर्माणाधीनस्य द्विपथ/चतुष्पथमार्गस्य निरीक्षणं कृतम्
गोरखपुरम्, 5 नवंबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः मङ्गलवासररात्रौ जगेसरपासीचौराहात् हडहवाफाटकं प्रति गत्वा एच.एन.सिंहचौकपर्यन्तं निर्मियमाणस्य द्विपथ/चतुष्पथमार्गस्य चतुर्षु स्थानेषु निरीक्षणं कृतवान्। तस्मिन् समये सः अधिकारिणः निर्दिष्टवान् यत् मार्गविस्तारे जनसुविधानां सम्यक् विचारः क्रियेत। मार्गस्य पार्श्वयोः विद्युतदीपाः अव्यवस्थिताः न भवन्तु, मार्गे तस्य च समीपस्थितेषु उपनगरस्थलेषु जलनिग्रहः न स्यात्। यूटिलिटी-डक्ट् समरूपतया निर्मीयन्ताम्। नालानाम् उपरि फलकेन आच्छाद्य तत् पादपथवत् रच्यताम्। सः निर्दिष्टवान् यत् निर्माणकार्ये शीघ्रता वहनीय, कार्यदायीसंस्था लोकनिर्माणविभागः नगरनिगमेन सह पारस्परिकं समन्वयं स्थापयित्वा कार्यं कुर्यात्।
सायं प्रायः सप्तवादने प्रधानमन्त्रिणः वाहनपङ्क्तिः गोरखनाथमन्दिरात् निर्गता। मुख्यमन्त्री प्रथमं जगेसरपासीचतुष्पथे अवस्थितवान्। अत्र सः कार्यदायिसंस्थया प्रदर्शितं विन्यासमॉडलम् अपश्यत्, मार्गस्य दीर्घतां, विस्तारं च ज्ञातवान्। तस्मिन् समये सः मार्गनिर्माणस्य क्षेत्रे ये गृहाणि वा व्यापारगृहे वा आगच्छन्ति, तेषां स्वामिभ्यः प्रदत्तप्रतिकारधनस्य विषये अपृच्छत्। उक्तं यत् सर्वे मुआवजं प्राप्तवन्तः। कार्यदायिसंस्थायाः अधिकारिणः उक्तवन्तः यत् एषः परियोजनायाः समापनकालः एप्रिल् 2026 इति निर्धारितः अस्ति, परन्तु प्रयत्नेन ततः पूर्वमेव कार्यं समाप्तं भविष्यति। मुख्यमन्त्रिणा निर्दिष्टम् — निर्माणकार्यं गुणयुक्तं स्यात्।
जगेसरपासीचौराहानन्तरं मुख्यमन्त्री एषस्मिन् मार्गे हडहवापुलिसचौकीसमीपे स्थितवान्। अत्र तेन रेलमार्गातिक्रमणसेतु (ओवरब्रिज्) निर्माणस्य आरम्भावसाने च विषये ज्ञातम्। निर्दिष्टं च यत् यदि सेतुना आवश्यकभूमेः लेखापत्रं (रजिस्ट्री) अवशिष्टं स्यात्, तत् शीघ्रं सम्पाद्यताम्। सेतुश्चतुर्पथरूपेण निर्मीयते चेत्, तस्य आरम्भावसानयोः अपि विस्तारः तस्यानुरूपः भवेत्। मुख्यमन्त्रिणा उक्तम् — हडहवाफाटकस्य समीपस्थे क्षेत्रे जलजमवस्य समस्या न स्यात्, अत्र अपि सावधानता अपेक्ष्यते।
निरीक्षणक्रमे तृतीयं स्थगनं मुख्यमन्त्रिणः एल्युमिनियमफैक्ट्रीमार्गे ओमनगरं प्रति आईडीबीआईएटीएम् पुरतः अभवत्। अत्र अपि सः मार्गविन्यासयोजनां दृष्टवान्। तत्र कार्यदायिसंस्थां प्रति निर्दिष्टवान् — कार्यं शीघ्रं सम्पाद्यताम्। जलनिःसारणाय शीर्षादधः पर्यन्तं सम्यक् व्यवस्था क्रियेत, नालाडकं सुयोग्यतया आवृतं भवेत् इति हिदायतं दत्तवान्।
निरीक्षणस्य अन्तिमं चतुर्थं स्थगनं बशारतपुरचर्च्पोखरसमीपे जातम्। अत्र मुख्यमन्त्रिणा उक्तम् — लोकनिर्माणविभागः नगरनिगमश्च परस्परसमन्वयेन जनसुविधानां संरक्षणं कुर्वीताम्। निरीक्षणकाले मुख्यमन्त्री योगी आदित्यनाथः बालकान् स्नेहेन आलिङ्ग्य तान् प्रति चॉकलेट् अपि दत्तवान्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता