Enter your Email Address to subscribe to our newsletters

भोपालम्, 5 नवमबरमासः (हि.स.)। अद्य देशे सर्वत्र गुरुनानकजयन्ती महोत्सवरूपेण उल्लासेन च आचर्यते। मध्यप्रदेशेऽपि गुरुनानकदेवस्य प्रकाशोत्सवस्य निमित्तं नानाविधानि आयोजनानि क्रियन्ते। राजधानी–भोपालस्य गुरुद्वाराणि विवर्णदीपैः पुष्पैः च शोभायमानानि भवन्ति। गुरुनानकजयन्त्यां गुरुद्वारेषु लङ्गरव्यवस्था अपि भविष्यति। एषः उत्सवः प्रतिवर्षं कार्तिकपूर्णिमायामेव आचर्यते। स्मर्यते यत् अस्मिन् दिवसे सिखधर्मस्य प्रथमगुरुः श्रीगुरुनानकसाहेबः अभवत्। तस्य जयन्ती “गुरुपर्व” , “प्रकाशपर्व” च उच्यते।
मुख्यमंत्री डॉ. मोहनयादवः गुरुनानकजयन्त्याः कार्तिकपूर्णिमायाः च पर्वयोः अवसरयोः सर्वेषां प्रदेशवासिनां प्रति शुभाशंसनानि प्रेषितवान्।
सः सामाजिकमाध्यमे X नाम्नि स्वस्य संदेशे लिखितवान् —
“अस्माकं सर्वेषाम् आराध्यः, सिखधर्मस्य संस्थापकः, प्रथमगुरुः परमपूज्यः श्रीगुरुनानकदेवः, तस्य प्रकाशपर्वणि कोटिशः नमामि। सर्वेषां प्रदेशवासिनां प्रति हार्दिकाः शुभकामनाः। तेन स्वीयेन व्यक्तित्वेन कृतित्वेन च मानवजातिं प्रति प्रेम–सद्भाव–करुणा–सेवा–एतेषां सन्मार्गे नित्यं चरितुं प्रेरणा दत्ता। तस्य सम्पूर्णजीवनं वन्दनीयम् अनुकरणीयं च अस्ति।”
मुख्यमंत्री डॉ. यादवः अपरस्मिन् संदेशे लिखितवान् —
“यूयं सर्वे अपि कार्तिकपूर्णिमायाः देवदीपावलिश्च हार्दिकशुभाशंसाः स्वीकुरुत। सर्वेषां जीवनानि सौभाग्येन, सकारात्मकतया, आरोग्येन, समृद्ध्या च सदैव दीप्यमानानि स्युः — एषा मम प्रार्थना।”
---
हिन्दुस्थान समाचार / अंशु गुप्ता