मुख्यमन्त्रिणा डॉ. यादवेन ‘भारतरत्न’ डॉ. भूपेनहजारिकायाः पुण्यतिथौ श्रद्धाञ्जलिः अर्पिता
भाेपालम्, 5 नवंबरमासः (हि.स.)। संगीतजगतः महान् विभूतिः ‘भारतरत्न’ डॉ. भूपेनहजारिकस्य अद्य बुधवासरे पुण्यतिथिः अस्ति। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः भूपेनहजारिकायाः पुण्यतिथौ श्रद्धाञ्जलिम् अर्प्य, तस्य गीतानाम् अन्तर्निहितं समाजं, संवेदना
मुख्यमंत्री डॉ. यादव ने भारत रत्न' डॉ. भूपेन हजारिका की पुण्यतिथि पर श्रद्धांजलि अर्पित की


भाेपालम्, 5 नवंबरमासः (हि.स.)। संगीतजगतः महान् विभूतिः ‘भारतरत्न’ डॉ. भूपेनहजारिकस्य अद्य बुधवासरे पुण्यतिथिः अस्ति। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः भूपेनहजारिकायाः पुण्यतिथौ श्रद्धाञ्जलिम् अर्प्य, तस्य गीतानाम् अन्तर्निहितं समाजं, संवेदनां, मानवीयं मूल्यं च सस्मार।

मुख्यमन्त्रिणा डॉ. यादवेन सोशल्-मीडियास्थले ‘एक्स्’ इत्यस्मिन् लेखं कृत्वा लिखितम् — “असमीया-संस्कृतेः प्रतीकः, महान् संगीतकारः, गायकश्च ‘भारतरत्न’ डॉ. भूपेनहजारिकायाः पुण्यतिथौ अहं विनम्रां श्रद्धाञ्जलिं अर्पयामि। संगीतजगतस्य न्यासत्वं प्राप्तानि भवन्तः गीतानि भारतं एकात्मतायाः अटूटसूत्रेषु संयोज्य राष्ट्रीयचेतनां जागरूकां धारयन्ति। भवतः मधुरस्वरः, अमरगीतानि च सर्वेषां हृदये नित्यं गुञ्जिष्यन्ति।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता