Enter your Email Address to subscribe to our newsletters

पटना, 5 नवंबरमासः (हि.स.)।बिहारराज्यस्य मुख्यमन्त्री नीतिशकुमारः अद्य गुरुनानकजयन्त्याः कार्तिकपूर्णिमायाश्च पावनसन्दर्भे प्रदेशवासिनः देशवासिनश्च सर्वान् हृदयपूर्वकं शुभाशंसनम् अकरोत्। ते अवदन् यत् श्रीगुरुनानकदेवस्य जीवनं समग्रमानवजातये प्रेरणास्रोतः अस्ति। तेषां उपदेशेषु समानता सेवा करुणा मानवता च अद्भुतः संदेशः निहितः, यः अद्यापि समाजं सम्यक् मार्गे स्थापयति।
मुख्यमन्त्रिणा स्वसन्देशे उक्तं यत् श्रीगुरुनानकदेवस्य व्यक्तित्वे दार्शनिकस्य योगिनः गृहस्थस्य धर्मसंस्थापकस्य समाजसुधारकस्य कवेश्च देशभक्तस्य विश्वबन्धोश्च गुणाः एकत्र दृश्यन्ते। ते शान्तेः दयायाः मानवतायाश्च पवित्रं संदेशं जनानां प्रदातुं चतुर्दिक् विशालयात्राः कृतवन्तः। गुरुनानकदेवस्य शिक्षाभ्यः प्रेरणां गृहित्वा वयं सर्वे समरससमाजनिर्माणार्थं सहकार्ये संकल्पं गृह्णीयाम। तेषां विचाराः सार्वभौमिकाः सन्ति, ये सर्वेषु युगेषु प्रासंगिकाः भविष्यन्ति।
एवमेव मुख्यमन्त्रिणा कार्तिकपूर्णिमायाः पावनसन्दर्भे अपि प्रदेशवासिनः देशवासिनश्च अभिनन्दिताः। तेन उक्तं यत् अयं शुभदिनः श्रद्धायाः आस्थायाः आध्यात्मिकतायाश्च प्रतीकः अस्ति। कार्तिकपूर्णिमायां दिने गङ्गास्नानदानयोः विशेषं महत्त्वं विद्यते। मुख्यमन्त्रिणा कामना कृता यत् अयं पर्वः राज्ये देशे च सुखं शान्तिं समृद्धिं च आनयतु।
अस्मिन् अवसरि जनाः स्नानपूजाऽर्चनादानादिभिः समाजे सकारात्मकशक्तेः संचारं कुर्वन्ति। मुख्यमन्त्रिणा विश्वासः व्यक्तः यत् अस्मिन् पावने अवसरि जनाः केवलं धार्मिके आस्थायाम् एव न प्रवर्तिष्यन्ते, अपि तु समाजे एकतासहयोगभावनां च अधिकं दृढयिष्यन्ति।
---------------
हिन्दुस्थान समाचार