Enter your Email Address to subscribe to our newsletters

प्रधानमन्त्रिणः नरेन्द्रमोदिनः वाराणसीभ्रमणस्य सिद्धतानां परीक्षणं करिष्यन्ति, तथा च श्रीकाशीविश्वनाथस्य कालभैरवस्य च मन्दिरे दर्शनं पूजनं च करिष्यन्ति।
वाराणसी, 05 नवंबरमासः (हि.स.)। देवदीपावलिपर्वणः अवसरे प्रति प्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अपराह्णसमये आगमिष्यन्ति। नगरं प्राप्त्वा ते कठोररक्षाव्यवस्थायां नमोतटं गत्वा नौकायामारुह्य गङ्गायां भ्रमन्तः उभयोः तटयोः दीपैः सुसज्जितं मनोहरं भव्यं च दृश्यं निरीक्ष्यन्ति।
तत्पश्चात् श्रीकाशीविश्वनाथमन्दिरे दर्शनं पूजनं च कृत्वा परम्परानुसारं श्रीकालभैरवस्य मन्दिरे अपि उपस्थित्य नमस्कुर्वन्ति। प्रधानमन्त्रिणः प्रस्तावितवाराणसीप्रवासे संदर्भे योगी आदित्यनाथः नगरस्य सिद्धता समीक्ष्य अतिथिगृहे रात्रिविश्रामं करिष्यन्ति। प्रभाते च ते लखनऊनगरं प्रति प्रयास्यन्ति।
प्रधानमन्त्री नरेन्द्रमोदिः 7 नवम्बरमासस्य सायं स्वसंसदीयराज्यं वाराणसीं आगमिष्यन्ति। बाबतपुरविमानपत्तनात् मुख्यमन्त्रिणा योगिना सह बरेका-अतिथिगृहं गत्वा वरिष्ठ-भारतीयजनतापक्ष-नेतृभिः नगरस्य प्रबुद्धजनैश्च सह साक्षात्कारं करिष्यन्ति। प्रधानमन्त्रिणः तत्रैव रात्रिविश्रामं करिष्यन्ति, मुख्यमन्त्री योगी आदित्यनाथः पुनः अतिथिगृहे प्रतिनिवर्तिष्यन्ति।
08 दिनांके प्रधानमन्त्रिणा नरेन्द्रमोदिनाऽपि वाराणसी-रेलस्थानकात् वन्देभारत नामकानि रेलयानानि प्रेष्य ध्वजं प्रदर्श्य उद्घाटनं करिष्यते। तत्र आयोजिते कार्यक्रमे सः त्रिसहस्रं जनान् प्रति सम्भाषणं करिष्यति। ततः सः बिहारराज्यं प्रति प्रयास्यति, मुख्यमन्त्री योगी आदित्यनाथः तं विदाय्य पुनः लखनऊनगरं प्रति निवर्तिष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता