झारखंडस्य राज्यपालो, मुख्यमंत्री अथ च नेता प्रतिपक्षः गुरु नानक देवस्य प्रकाश पर्वणः कार्तिक पूर्णिमायाश्च अयच्छन् शुभकामनाः
रांची, 05 नवंबरमासः ( हि.स.)।झारखण्डराज्यपालः सन्तोषकुमारगंगवारः, मुख्यमन्त्री हेमन्तसोरॆनः, विपक्षनेता बाबूलालमराण्डी च मंगलवारदिने श्रीगुरुनानकदेवज्यः प्रकाशपर्वणि च कार्तिकपूर्णिमायाः च अवसरयोः समस्तदेशवासिभ्यः राज्यवासिभ्यश्च हार्दिकं शुभाशंसनं
फाइल फोटो राज्यपाल, मुख्यमंत्री और नेता प्रतिपक्ष


रांची, 05 नवंबरमासः ( हि.स.)।झारखण्डराज्यपालः सन्तोषकुमारगंगवारः, मुख्यमन्त्री हेमन्तसोरॆनः, विपक्षनेता बाबूलालमराण्डी च मंगलवारदिने श्रीगुरुनानकदेवज्यः प्रकाशपर्वणि च कार्तिकपूर्णिमायाः च अवसरयोः समस्तदेशवासिभ्यः राज्यवासिभ्यश्च हार्दिकं शुभाशंसनं प्रादुःकुर्वन्।

राज्यपालः स्वस्य सामाजिकमाध्यमे “एक्स्” इत्यस्मिन् बुधवारदिने लिखितवान्—“सर्वेभ्यः श्रीगुरुनानकदेवज्यः प्रकाशपर्वणः हार्दिकाः शुभकामनाः।” तेन समस्तदेशवासिभ्यः झारखण्डवासिभ्यश्च पावनयोः पर्वयोः देवदीपावलिकार्तिकपूर्णिमयोः अपि शुभाशंसनं दत्तम्।

मुख्यमन्त्री हेमन्तसोरॆनः अपि सेवा–सत्य–मानवता–समानता–करुणा–इत्येताभ्यः शिक्षां ददतः श्रीगुरुनानकदेवज्यः प्रकाशपर्वस्य शुभसन्दर्भे सर्वेभ्यः “लख-लख” शुभाशंसनं कृतवान्। सः कार्तिकपूर्णिमादेवदीपावल्योः शुभसन्दर्भे अपि सर्वेभ्यः हार्दिकं शुभकामनाः “जोहार” च उक्तवान्। मुख्यमन्त्रिणा “एक्स्” इत्यस्मिन् लिखितं—“भवतः सर्वेषां जीवनं समृद्धं स्वस्थं च सुखसम्पन्नं भवतु, एषा मम प्रार्थना।”

भारतीयजनतापक्षस्य प्रदेशाध्यक्षः च विधानसभा–विपक्षनेता च बाबूलालमराण्डी नामकः श्रीगुरुनानकदेवज्यः—सिखधर्मस्य संस्थापकस्य प्रथमस्य च गुरोः—प्रकाशपर्वणः हार्दिकाः शुभाशंसनाः दत्तवान्। सः देवदीपावलीकार्तिकपूर्णिमयोः अपि समस्तदेशवासिभ्यः प्रदेशवासिभ्यश्च हार्दिकं बधनं शुभाशंसनं च प्रादुःकुर्वन्।

---------------

हिन्दुस्थान समाचार