Enter your Email Address to subscribe to our newsletters

पांचालघट्टे लक्षं भक्ताः अकुर्वन् गंगायामवगाहनम्
फर्रुखाबाद,5 नवंबरमासः (हि. स.)।कार्तिकपूर्णिमायां पाञ्चालघाटे लक्षशः भक्ताः गङ्गायां निमज्ज्य आत्मिकानन्दं मानसिकशान्तिं च अनुभूयन्ति स्म। कार्तिकपूर्णिमायां सम्प्रवृत्तायां अत्र गङ्गाभक्तजनानां संमर्देन मार्गाः सङ्कुचिता अभवन्। विज्ञायते यत् असंख्येया गङ्गाभक्ताः कार्तिकपूर्णिमायाः पूर्वसन्ध्यायामेव आगत्य तत्रावासं कृतवन्तः। प्रभाते भूत्वा समीपस्थजिल्लाभ्यः आगतया जनसङ्कुलतया गङ्गासेतौ भीषणजामः अभवत्। मैनपुरी एटा वेवर इटावा इत्येताभ्यः आगताः गङ्गाभक्ताः यावत् पाञ्चालघाटात् नालाबघारपर्यन्तं तीव्रं जामं जनितवन्तः। अपरस्मिन् पार्श्वे हरदोई बदायूँ शाहजहानपुरतः आगतजनानां कारणेन हुल्लापुरपर्यन्तं जामः जातः।
अत्र गङ्गाभक्तजनानां संमर्दं संयमयितुं पुलिसजनाः परिश्रमं महदकुर्वन्तः आसन्। समाचारलेखनकाले यावत् सेतुबन्धयोः उभयतः भीषणजामः स्थितः। गङ्गातटस्थे पाञ्चालघाटे गङ्गास्नानस्य विषयं महात्मा सत्यगिरिः आह— अत्र स्नानं कुर्वतां विशेषं फलम् उपलब्ध्यते। तस्य वर्णनं तुलसीदासमहाभागेन अपि कृतम्। सः लिखति— “मंजन फल पेखिय तत्काला, काग होइ पिक वकऊ मराला।”
अर्थात् पाञ्चालघाटे गङ्गास्नानं कुर्वन्तः बकाः हंसाः भवन्ति, काकाः कोकिलस्वरं वदन्ति। अत्र गङ्गास्नानं गङ्गामञ्जनं च विशेषफलप्रदं भवति। तस्मात् समीपजिल्लाभ्यः गङ्गाभक्ताः अत्र आगत्य स्नानं कुर्वन्ति, मनौतीं याचन्ते, मनोकामनां पूरयन्ति च। तेषां मान्यताः सिद्धाः भूत्वा ते गङ्गां वस्त्रैः समर्पयन्ति। अतः अत्र गङ्गास्नानार्थं जनानां विशालभीडः सदा दृश्यते। जनाः एकदिनपूर्वमेव आगत्य तत्रावासं कुर्वन्ति। अद्यापि अत्र लक्षशः गङ्गाभक्ताः ब्रह्ममुहूर्ते एव स्नानं कृतवन्तः, समाचारलेखनकाले यावत् स्नानं प्रवृत्तमेव अस्ति।
---------------
हिन्दुस्थान समाचार