Enter your Email Address to subscribe to our newsletters



पश्चिम मेदिनीपुरम्, 05 नवंबरमासः (हि. स.)। बुधवासरस्य प्रातःकाले पश्चिममेदिनीपुरजनपदे स्थितेषु घाटेषु कार्तिकपूर्णिमायाः पावनसन्दर्भे पंचव्रतरासपूर्णिमायाः उत्सवः भक्तिभावेन आस्थया च समनुष्ठितः। अस्मिन् विशेषे धार्मिके पर्वणि जनपदस्य प्रमुखनद्यः — सुवर्णरेखा, कसायी, मोहनपुरा च अन्याश्च नद्यः — तेषां तटेभ्यः प्रभातसमये एव श्रद्धालूनां महान् समुदायः समागतम्।
प्राप्तसूचनानुसारं भोरसमये श्रद्धालवः पवित्रस्नानं कृत्वा दानं दीपदानं पूजाऽर्चनां च अकुर्वन्। पौराणिकमान्यतानुसारं पंचव्रतरासपूर्णिमायां दिने ब्रह्ममुहूर्ते पवित्रनद्यां स्नानं कृत्वा सर्वपापक्षयः भवति मोक्षः च लभ्यते। एतस्मिन्नर्थे श्रद्धाभावेन महान् स्त्रीपुरुषसमूहः नदीतटेषु उपागतः।
स्त्रीभिः पंचव्रतपालनपूर्वकं देवीलक्ष्मीं तुलसीमातां भगवानं श्रीकृष्णं च सम्पूज्य अर्चितं, पुरुषैः तु स्वपरिवारस्य सुखसमृद्धेः कल्याणस्य च प्रार्थना कृता। कसायीमोहनपुरनद्योः घाटेषु प्रभाते एव दीर्घाः पङ्क्तयः दृश्यन्ते स्म। तत्र दीपदानं, भजनकीर्तनं, रासोत्सवश्च आयोजितः। सुवर्णरेखनदीतटे राधाकृष्णयोः भव्यझाङ्की रासलीलाच प्रदर्शनं च सम्पन्नम्, यस्मिन् सहस्रशः श्रद्धालवः सहभागी आसन्।
स्थानिकप्रशासनं स्वयंसेविसंघटनानि च श्रद्धालूनां सुविधा–सुरक्षायै विशेषव्यवस्था अकुर्वन्। पुलिसकर्मीणः सिविल्–डिफेन्स्–सेनानिकाश्च प्रभातात् एव घाटेषु तिष्ठन्तः आसन्, यथा काचिद् अप्रियघटना न भवेत् इति।
एतस्मिन् पर्वणि सर्वस्मिन्नपि जनपदे भक्तिः आनन्दः उल्लासश्च व्याप्यत। नदीतटेषु दीपपङ्क्तिभिः भजनैः प्रसादवितरणेन च समग्रं प्रदेशं दिव्यता शान्तिः च आविवेश।
हिन्दुस्थान समाचार