पश्चिम मेदिनीपुरे नदी तटेषु श्रद्धालूनां सम्मर्दः, पंचव्रत रास पूर्णिमायाम् आस्थायाः संमर्दः
पश्चिम मेदिनीपुरम्, 05 नवंबरमासः (हि. स.)। बुधवासरस्य प्रातःकाले पश्चिममेदिनीपुरजनपदे स्थितेषु घाटेषु कार्तिकपूर्णिमायाः पावनसन्दर्भे पंचव्रतरासपूर्णिमायाः उत्सवः भक्तिभावेन आस्थया च समनुष्ठितः। अस्मिन् विशेषे धार्मिके पर्वणि जनपदस्य प्रमुखनद्यः —
पश्चिम मेदिनीपुर में नदी तटों पर श्रद्धालुओं की भीड़


पश्चिम मेदिनीपुर में नदी तटों पर श्रद्धालुओं की भीड़


पश्चिम मेदिनीपुर में नदी तटों पर श्रद्धालुओं की भीड़


पश्चिम मेदिनीपुरम्, 05 नवंबरमासः (हि. स.)। बुधवासरस्य प्रातःकाले पश्चिममेदिनीपुरजनपदे स्थितेषु घाटेषु कार्तिकपूर्णिमायाः पावनसन्दर्भे पंचव्रतरासपूर्णिमायाः उत्सवः भक्तिभावेन आस्थया च समनुष्ठितः। अस्मिन् विशेषे धार्मिके पर्वणि जनपदस्य प्रमुखनद्यः — सुवर्णरेखा, कसायी, मोहनपुरा च अन्याश्च नद्यः — तेषां तटेभ्यः प्रभातसमये एव श्रद्धालूनां महान् समुदायः समागतम्।

प्राप्तसूचनानुसारं भोरसमये श्रद्धालवः पवित्रस्नानं कृत्वा दानं दीपदानं पूजाऽर्चनां च अकुर्वन्। पौराणिकमान्यतानुसारं पंचव्रतरासपूर्णिमायां दिने ब्रह्ममुहूर्ते पवित्रनद्यां स्नानं कृत्वा सर्वपापक्षयः भवति मोक्षः च लभ्यते। एतस्मिन्नर्थे श्रद्धाभावेन महान् स्त्रीपुरुषसमूहः नदीतटेषु उपागतः।

स्त्रीभिः पंचव्रतपालनपूर्वकं देवीलक्ष्मीं तुलसीमातां भगवानं श्रीकृष्णं च सम्पूज्य अर्चितं, पुरुषैः तु स्वपरिवारस्य सुखसमृद्धेः कल्याणस्य च प्रार्थना कृता। कसायीमोहनपुरनद्योः घाटेषु प्रभाते एव दीर्घाः पङ्क्तयः दृश्यन्ते स्म। तत्र दीपदानं, भजनकीर्तनं, रासोत्सवश्च आयोजितः। सुवर्णरेखनदीतटे राधाकृष्णयोः भव्यझाङ्की रासलीलाच प्रदर्शनं च सम्पन्नम्, यस्मिन् सहस्रशः श्रद्धालवः सहभागी आसन्।

स्थानिकप्रशासनं स्वयंसेविसंघटनानि च श्रद्धालूनां सुविधा–सुरक्षायै विशेषव्यवस्था अकुर्वन्। पुलिसकर्मीणः सिविल्–डिफेन्स्–सेनानिकाश्च प्रभातात् एव घाटेषु तिष्ठन्तः आसन्, यथा काचिद् अप्रियघटना न भवेत् इति।

एतस्मिन् पर्वणि सर्वस्मिन्नपि जनपदे भक्तिः आनन्दः उल्लासश्च व्याप्यत। नदीतटेषु दीपपङ्क्तिभिः भजनैः प्रसादवितरणेन च समग्रं प्रदेशं दिव्यता शान्तिः च आविवेश।

हिन्दुस्थान समाचार