पद्म भूषणेन सम्मानितस्य शारदा सिन्हा इत्यस्य पुण्यतिथौ मुख्यमंत्री रेखा गुप्ता लोक गायिकां नतवती
नवदिल्ली, 5 नवंबरमासः (हि.स.)।दिल्लीप्रदेशस्य मुख्यमन्त्रिणो रेखा गुप्तायाः मैथिलिभोजपुरीजनप्रियलोकगायिकायाः ‘पद्मभूषण’शारदासिन्हायाः पुण्यतिथौ श्रद्धाञ्जलिं दत्त्वा नमस्कृतवती। मुख्यमन्त्रिण्या अद्य स्वस्य सामाजिकसञ्चारमाध्यमे ‘एक्स्’ नामके लेखे प
विश्वास नगर में प्रशिक्षण निदेशालय ( यूटीसीएस) में सरदार वल्लभभाई पटेल की 150वीं जयंती के अवसर पर आयोजित ‘राष्ट्र की एकता और सिविल सेवाओं की भूमिका’ सेमिनार में अपने विचार साझा करती  दिल्ली की मुख्यमंत्री रेखा गुप्ता


नवदिल्ली, 5 नवंबरमासः (हि.स.)।दिल्लीप्रदेशस्य मुख्यमन्त्रिणो रेखा गुप्तायाः मैथिलिभोजपुरीजनप्रियलोकगायिकायाः ‘पद्मभूषण’शारदासिन्हायाः पुण्यतिथौ श्रद्धाञ्जलिं दत्त्वा नमस्कृतवती। मुख्यमन्त्रिण्या अद्य स्वस्य सामाजिकसञ्चारमाध्यमे ‘एक्स्’ नामके लेखे प्रकाशिते उक्तम्— “लोकगायिका ‘पद्मभूषण’ शारदासिन्हायाः मधुरस्वरेण लोकगीतानि जनजनस्य हृदयेषु प्रापितानि। शारदायाः गीतैः भारतीयसंस्कृतेः नूतनं गौरवं प्राप्तम्। सा स्वैः सुरैः पर्वाणि परम्पराः मातृभूमेः च मृद्गन्धं च अमरं कृतवती।”

मुख्यमन्त्रिणा उक्तं यद् “अद्यापि भवत्याः गीतानि लोकसंस्कृतेः पर्वणां च आत्मा इव सन्ति। एतत् सूचयति यत् भवत्याः कला केवलं संगीतं न, किन्तु अस्माकं सांस्कृतिकचेतनायाः धुरी अस्ति।”

---------------

हिन्दुस्थान समाचार