Enter your Email Address to subscribe to our newsletters

जम्मूः, 6 नवंबरमासः (हि.स.)।भारतीयजनतापक्षस्य (भाजपा) जम्मू-कश्मीरप्रदेशस्य महासचिवः (संघटन) अशोककौलनामकः नगरोटाविधानसभायाः उपनिर्वाचनप्रभारी पूर्वमन्त्री च शामलालशर्मसहितः पक्षकार्यालये त्रिकूटनगर-जम्मूस्थाने पक्षपदाधिकारीणां, मोर्चाध्यक्षानां, वरिष्ठनेतॄणां च सह एकां उच्चस्तरीयोपवेशने आयोजितवान्।
तस्याः सभायाः अध्यक्षतां कुर्वन्तः भारतभूषणः (उपाध्यक्षः, डीडीसी-अध्यक्षः जम्मू) उपनिर्वाचनसहप्रभारी च आसीत्। महासचिवाः संजीता-डोगरा, बलदेवसिंह-बिलावरिया, गोपालमहाजनश्च अपि तत्र भाषितवन्तः।
एषा गोष्ठी आसन्ननगरोटाविधानसभा-उपनिर्वाचनस्य दृष्ट्या बूथस्तरीय-संरचनायाः सुदृढीकरणे, कार्यकर्तॄणां उत्साहवर्धने, संगठन-समूहानां समन्वयस्य बलेकरणे च केन्द्रीकृता।
सभासु भाषमाणः अशोककौलः अवदत् यत् नगरोटायां विजयः केवलं राजनैतिकसफलता न भविष्यति, अपितु “सबकासाथ, सबकाविकास, सबकाविश्वास, सबकाप्रयास” इति भाजपायाः दर्शनस्य प्रति जनानां विश्वासस्य प्रतीकमपि भविष्यति।
सः प्रत्येकं मतदाने, प्रत्येकबूथे च योजनाबद्धकार्यस्य अनुशासितं क्रियान्वयनं च अत्यन्तमहत्त्वपूर्णं इति प्रतिपादितवान्। तेन उक्तं यत् “प्रत्येकः कार्यकर्ता अस्माकं संगठनशृङ्खलायाः एकः अनिवार्यः कडिः अस्ति।”
सः पुनरुक्तवान् यद् “भाजपायाः वास्तविकशक्तिः तस्याः समर्पितेषु कार्यकर्तृषु निहिता अस्ति, ये न स्वार्थार्थं किन्तु जनकल्याणाय अहर्निशं परिश्रमतः।”
कौलेन उक्तं यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना तथा भाजपानेतृत्वेन सञ्चालितसर्वकाराभ्यां बुनियादीढाँचे-विकासे, उत्कृष्टसंयोजने, जनकेंद्रितयोजनासु च नगरोटायां उल्लेखनीयः परिवर्तनः सम्पन्नः।
तेन अवदत् यद् अस्माकं कर्तव्यं एतानि साध्यानि प्रत्येकगृहं प्रति प्रेषयितुं, जनान् अवगन्तुं यत् भाजपाशासनकाले कथं जनजीवनं परिवर्तितम्, मिथ्याज्ञानं च तथ्यैः निराकर्तुम्।”
सः पक्षनेतॄन् प्रति आह्वानं कृतवान् यत् “कुटुम्बैः, युवाभिः, नारीभिः, प्रथमवारमतदातृभिश्च व्यक्तिगतसम्बन्धं स्थापयन्तु, प्रगतिश्च स्थैर्यञ्च इति संदेशं जनमानसे प्रेषयन्तु।”
हिन्दुस्थान समाचार