कोरबा -: अगहनमासस्य गुरुवासरे शुभारम्भः, माता लक्ष्मीपूजायाम् श्रद्धालवः निबद्धाः।
कोरबा, 06 नवंबरमासः (हि. स.)। अगहनमासस्य आरम्भः अद्य दिनाङ्कात् समारभत, यस्य परंपरया श्रीकृष्णस्य प्रियतममास इति मान्यता अस्ति। समग्रमासे आस्थाया आध्यात्मिकतायाश्च वातावरणं विद्यमानम् भवति। ऊर्जाधाने अगहनमासस्य प्रथमगुरुवासरे श्रद्धालवः माता लक्ष
अगहन गुरुवार की शुभ शुरुआत : मां लक्ष्मी की पूजा-अर्चना में डूबे श्रद्धालु


कोरबा, 06 नवंबरमासः (हि. स.)।

अगहनमासस्य आरम्भः अद्य दिनाङ्कात् समारभत, यस्य परंपरया श्रीकृष्णस्य प्रियतममास इति मान्यता अस्ति। समग्रमासे आस्थाया आध्यात्मिकतायाश्च वातावरणं विद्यमानम् भवति। ऊर्जाधाने अगहनमासस्य प्रथमगुरुवासरे श्रद्धालवः माता लक्ष्मीं पूज्य स्वगृहे कुटुम्बे च सुखसमृद्धिसौभाग्याभिलाषां कृतवन्तः।

अगहनमासः अतीव पवित्रः इति मान्यते। एषः मासः माता लक्ष्मीः पृथिव्यां भ्रमन्ती, शुद्धता, सत्य, सद्भाव, आध्यात्मिकपरिसरयुक्तेषु गृहेषु प्रविशन्ती इति श्रद्धा अस्ति। एषा आस्था कारणेन गृहेषु मन्दिरेषु च विशेषशुद्धता सह भक्ति वातावरणं स्थापितम्।

अद्य प्रातःकालात् श्रद्धालवः गृहे द्वारं उद्घाट्य दीपप्रज्वलनं कृत्वा देव्याः आगमनस्य स्वागतं कृतवन्तः। नवान्नचूर्णेन द्वार, आंगनं पूजास्थलञ्च लक्ष्मीपदचिह्नैः अलङ्कृतम्। तुलसीचौरे अपि दीपप्रदीपनं कृत्वा पुष्पार्चनया माता लक्ष्मी कृपासिद्धेः प्रार्थना कृतवती।पूजा-अर्चनया सह भक्ताः लक्ष्मीस्तोत्रं श्रीसूक्तं च पठित्वा कुटुम्बे सुखसमृद्धेः कामनां कृतवन्तः।धार्मिकमान्यतानुसारं अगहनमासस्य प्रत्येकगुरुवासरे लक्ष्मीपूजा कृत्वा आर्थिकोन्नति, पारिवारिकसुखं शुभफलप्राप्ति च भवति।

अगहनमासस्य आरम्भे एव मन्दिरेषु प्रातःकालात् श्रद्धालवः समागच्छन्ति। केचित्स्थलेभ्यः भजन-कीर्तन-विशेषार्तिसु आयोजने अपि क्रियते। पुरोहितानां मतानुसारं अगहनगुरुवासरे पूजितं विशेषं फलदायि मान्यते, एतत् गृहे सकारात्मकऊर्जायाः संचारं करोति। अनन्तरचतुर्षु गुरुवासरेषु एवं श्रद्धालवः माता लक्ष्मीं उपास्य स्वमनोकामनासिद्धेः आशीर्वादं प्रार्थयिष्यन्ते।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani