मध्यप्रदेशस्य मुख्यमंत्री डॉ. यादवः अकरोत् बिहारस्य मतदातृभ्यः मतदानं कर्तुमाह्वानम्
भाेपालम्, 6 नवंबरमासः (हि.स.)।बिहारराज्ये विधानसभानिर्वाचनस्य २०२५ तमे वर्षे प्रथमचरणस्य मतदानं अद्य गुरुवासरे प्रवर्तते। राज्यस्य एकशत् एकविंशतिः (१२१) विधानसभासीटनां भविष्यं अद्य एव ई–वी–एम्–पेटिकायां निहितं भविष्यति। मध्यप्रदेशस्य मुख्यमंत्री ड
मुख्यमंत्री डॉ. यादव


भाेपालम्, 6 नवंबरमासः (हि.स.)।बिहारराज्ये विधानसभानिर्वाचनस्य २०२५ तमे वर्षे प्रथमचरणस्य मतदानं अद्य गुरुवासरे प्रवर्तते। राज्यस्य एकशत् एकविंशतिः (१२१) विधानसभासीटनां भविष्यं अद्य एव ई–वी–एम्–पेटिकायां निहितं भविष्यति।

मध्यप्रदेशस्य मुख्यमंत्री डॉ॰ मोहनयादवः लोकतन्त्रस्य अस्य महापर्वे बिहारराज्यस्य मतदातॄन् विधानसभानिर्वाचने उत्साहेन सहभागिनः स्युः, मतदानं च कुर्वन्तु इति आह्वानं कृतवान्।

मुख्यमन्त्रिणा डॉ॰ यादवेन सामाजिकमाध्यमे “एक्स्” इत्यस्मिन् लेखः प्रकाशितः — “प्रथमं मतदानं, ततः भोजनम्... बिहारं इतिहासं निर्मास्यति। अस्मिन् महोत्सवे सहभागीभवन्तः सर्वे मतदातृबान्धवाः ‘विधानसभानिर्वाचन’ नाम्नि लोकतन्त्रस्य महापर्वणि उत्साहपूर्वकं भागं गृह्णन्तु। अद्य प्रथमचरणे अभूतपूर्वं मतदानं कुर्वन्तु। भवतां अमूल्यं मतं बिहारराज्ये विकासस्य सुशासनस्य च यात्रां निरविच्छिन्नां करिष्यति।”

मुख्यमंत्री डॉ॰ मोहनयादवः अद्य गुरुवासरे बिहारदौरे अपि भविष्यति। सः दरभङ्गा, मधुबनी, गया–जि इति जिलासु प्रवासं करिष्यति। मुख्यमंत्री एन्.डी.ए. समर्थितप्रत्याशिनां पक्षे निर्वाचनप्रचारं करिष्यति।

निश्चितकार्यक्रमानुसारं डॉ॰ यादवः प्रातः ११.०५ वादने दरभङ्गां प्राप्स्यति, ततः प्रातः ११.३० वादने मधुबनीजिलस्य बिसफी नाम्नि स्थले जनसभां संबोधयिष्यति। अनन्तरं अपराह्णे १.३० वादने वाजीरगञ्ज–गयाजिजिलायां जनसभां करिष्यति तथा मार्गप्रदर्शन–प्रदर्शनायां (रोड शो) भागं गृह्णिष्यति। ततः अपराह्णे २.४५ वादने बोधगया–गयाजिजिलायां जनसभां संबोधयिष्यति। सायं ४.१० वादने गयाजि–विमानपत्तनात् भोपालं प्रति प्रस्थानं करिष्यति।

---------------

हिन्दुस्थान समाचार