Enter your Email Address to subscribe to our newsletters

देहरादूनम् 6 नवंबरमासः (हि.स.)।
उत्तराखंडराज्यस्थापनादिवसस्य रजतजयंतीसप्ताहे गुरुवासरे मुख्यमन्त्री पुष्करसिंहधामी छात्रान्, शिक्षकाश्च कर्मचारिणः च उपहारान् प्रदत्तवान्। सार्वजनिकोपक्रमेषु, निगमेषु, निकायेषु कार्यरतानां कर्मचारिणां मार्भाघत्तः अपि वृद्धः कृतः। तथा विद्यालयेभ्यः निःशुल्कपाठ्यपुस्तकानि प्रदत्तानि, अशासकीयविद्यालयेषु कार्यरतैः शिक्षकैः शिक्षणेत्तरकर्मचारिभ्यश्च तेषां वेतनराशिः जारीकृता। एतस्य सह पर्वतीयाञ्चलानां जिलानां विकासाय अपि धनराशिः जारीकृता।
उत्तराखंडराज्यस्य स्थापने पञ्चविंशतितमे वर्षे पूर्णतां प्राप्यते, तस्मिन् अवसरः १ नवम्बरारम्भात् उत्सवः राज्ये आयोजितः। जिल्यान्तरे विभिन्नकार्यक्रमाः आयोज्यन्ते। मुख्यमन्त्री वित्तीयवर्षे २०२५-२६ मध्ये राजकीय-अशासकीयसहाय्याप्राप्तमाध्यमिकविद्यालयेषु कक्षा ९-१२ मध्ये सामान्य, पिछडिजाति, अनुसूचितजाति, अनुसूचितजनजात्याः छात्रछात्राणां निःशुल्कपाठ्यपुस्तकानां वितरणाय ५४ कोटि ७२ लक्षराशिं अवमुक्तुम् अनुमोदनं कृतवान्। एवं २१ अशासकीयमहाविद्यालयेषु कार्यरतकर्मचारिणां वेतनादीनां भुगतानाय ५७ कोटिः १४ लक्षराशिः प्रकाशिता।
मुख्यमन्त्री उच्चशिक्षाविभागस्य अधीनं २१ अशासकीयमहाविद्यालयेषु कर्मचारिणां वित्तीयवर्षे २०२५-२६ अन्तिमचतुष्पदविवरवेतनादीनां भुगतानाय ५७.१४ कोटि धनराशिम् अवमुक्तुम् अनुमोदनं दत्तवान्। अनन्तरं सार्वजनिकोपक्रमेषु, निगमेषु, निकायेषु कर्मचारिणां ५८ प्रतिशतमहङ्गीभत्तस्य अनुमोदनं अपि कृतम्। सप्तमवेतनसमीतेः आच्छादितसार्वजनिकोपक्रमेषु नियमितकर्मचारिणां महङ्गीभत्तः राजकीयकर्मचारिणां यथैव लाभं प्राप्स्यति। पूर्वं तः ५५ प्रतिशत आसीत्, अद्य तं ५८ प्रतिशतं वृद्धं कृतम्। एवं मुख्यमन्त्री पर्वतीयाञ्चलानां विभिन्नविकासयोजनानां अधीनं द्वौ २७६ कोटिः २५ लक्षराशयोः धनराशयोः अनुमोदनं कृतवान्। एषा धनराशिः विभिन्नविकासयोजनासु व्ययाय नियोज्यते।
हिन्दुस्थान समाचार / Dheeraj Maithani