ग्वालियरम् - जिलायाम् अद्य 6 अपेक्षिताः महिलाः भविष्यन्ति “शक्ति दीदी”इत्यभिधेयाः
- वर्तमाने 43 पेट्रोल पंप इत्येतान् 76 शक्तिभगिन्यः संभालयन्ति ग्वालियरम्, 06 नवंबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य ग्वालियरजिलायां मुख्यमंत्रिणो डॉ॰ मोहनयादस्य सहमत्यनुसारं “शक्तिदीदी” इति नाम्ना नारीसशक्तीकरणार्थं प्रेरणादायिनी योजना आरब्धा अस्
मप्रः ग्वालियर जिले में आठ और जरूरतमंद महिलाएँ बनी “शक्ति दीदी”


- वर्तमाने 43 पेट्रोल पंप इत्येतान् 76 शक्तिभगिन्यः संभालयन्ति

ग्वालियरम्, 06 नवंबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य ग्वालियरजिलायां मुख्यमंत्रिणो डॉ॰ मोहनयादस्य सहमत्यनुसारं “शक्तिदीदी” इति नाम्ना नारीसशक्तीकरणार्थं प्रेरणादायिनी योजना आरब्धा अस्ति। अस्याः योजनायाः अन्तर्गते आवश्यकताानुसारं महिलाभ्यः पेट्रोलपम्पेषु इन्धनवितरणकर्त्रीणां रूपेण राजप्रशासनस्य माध्यमेन रोजगारः प्रदीयते।

अस्यै श्रृंखलायाम् अद्य गुरुवासरे षट् आवश्यकमहिलाः “शक्तिदीद्यः” भविष्यन्ति। अधुना अपि अस्मिन् “शक्तिदीदी” कार्यक्रमे नगरमध्ये षट्सप्ततिः षड् (७६) महिलाः सफलतया एतां भूमिका वहन्ति।

जिलाप्रशासनस्य निवेदनेनानुसारं वरिष्ठाधिकारीणः विभिन्नेषु पेट्रोलपम्पेषु गत्वा तासां महिलानां “शक्तिदीदी” इत्याख्यायां इन्धनवितरणकर्त्रीरूपेण दायित्वं स्थापयिष्यन्ति। शक्तिदीदीनां कार्यसमयः प्रातः नववादनात् सायं पञ्चवादनपर्यन्तं भविष्यति।

कलेक्टर रुचिका चौहान महोदया प्रातः एकादशवादनत्रिंशत्मिनिटे (११.३०) त्रयोदशबटालियनकम्पूस्थित पुलिसवेलफेयरपेट्रोलपम्पे कौशल्याथापायै तथा प्रातः एकादशवादनचत्वारिंशत्मिनिटे (११.४०) द्वितीयबटालियनकम्पूस्थित पुलिसवेलफेयरपेट्रोलपम्पे अञ्जलीं नन्दिनीं च “शक्तिदीदी”रूपेण दायित्वं दास्यन्ति।

एवमेव अपरजिलादण्डाधिकारी सी॰बी॰ प्रसादः चेतकपुर्यां स्थिते आर॰के॰फिलिंगस्टेशननाम्ने पेट्रोलपम्पे मीना बाथमायै, एस्॰डी॰एम्॰ नरेन्द्रबाबूयादवः तथा जिलाखेलाधिकारी जोसेफबक्सलः चतुर्दशबटालियनकम्पूस्थित पुलिसवेलफेयरपेट्रोलपम्पे अनीतादेव्यै, एस्॰डी॰एम्॰ प्रदीपशर्मा च गदाईपुरस्थिते रामजानकीफ्यूल्स् नाम्ने पेट्रोलपम्पे कविताबाथमायै “शक्तिदीदी”रूपेण इन्धनवितरणकर्त्रीदायित्वं प्रदास्यन्ति।

हिन्दुस्थान समाचार