डीएलएडपरीक्षाः 19 नवंबरतः, मध्यप्रदेश माध्यमिक शिक्षा मंडलं प्रेषितवत् समयसारणीम्
भोपालम्, 6 नवंबरमासः (हि.स.)।मध्यप्रदेशमाध्यमिकशिक्षामण्डलेन (माशिमं) “डिप्लोमा इन एलीमेन्टरी एजुकेशन” (डीएलएड्) इत्यस्य प्रथमद्वितीयवर्षयोः द्वितीयसंध्यायाः (द्वितीयअवसरस्य) परीक्षाणां समयसूची प्रकाशिता। मण्डलस्य निवेदनानुसारम् एताः परीक्षाः नवम्ब
मध्य प्रदेश माध्यमिक शिक्षा मंडल


भोपालम्, 6 नवंबरमासः (हि.स.)।मध्यप्रदेशमाध्यमिकशिक्षामण्डलेन (माशिमं) “डिप्लोमा इन एलीमेन्टरी एजुकेशन” (डीएलएड्) इत्यस्य प्रथमद्वितीयवर्षयोः द्वितीयसंध्यायाः (द्वितीयअवसरस्य) परीक्षाणां समयसूची प्रकाशिता। मण्डलस्य निवेदनानुसारम् एताः परीक्षाः नवम्बरमासस्य एकोनविंशतितमदिनात् आरभ्य सप्तविंशतितमं तथा एकोनत्रिंशतितमं दिनं पर्यन्तं प्रवर्तिष्यन्ते।

प्रकाशितकार्यक्रमानुसारं परीक्षाः अपराह्णद्वितीयवादनात् सायं पञ्चवादनपर्यन्तं सम्पाद्यिष्यन्ते। प्रथमवर्षस्य परीक्षाः नवम्बरमासस्य एकोनत्रिंशतितमे दिने (२९ नवम्बर) समाप्ताः भविष्यन्ति, द्वितीयवर्षस्य तु सप्तविंशतितमे दिने (२७ नवम्बर) एव समाप्यिष्यन्ते।

माशिमं मण्डलेन स्पष्टं कृतं यत्, यदि परीक्षाकालावधौ कश्चन सार्वजनिकः अथवा स्थायीः अवकाशः भविष्यति, तथापि परीक्षातिथिषु किमपि परिवर्तनं न भविष्यति। सर्वाः परीक्षाः पूर्वनिश्चितकार्यक्रमानुसारमेव सम्पाद्यिष्यन्ते।

एतासु परीक्षासु समग्रराज्यस्य डीएलएड्–प्रथमद्वितीयवर्षीयाः छात्राः सहभागी भविष्यन्ति। मण्डलेन शीघ्रमेव परीक्षाकेन्द्राणां सूचीं दिशानिर्देशांश्च संबंधितजनपदेषु प्रेषयिष्यन्ति।

शिक्षाविभागस्य अधिकारिभिः उक्तं यत्, एषा द्वितीयअवसरपरीक्षा तेषां विद्यार्थिनां कृते आयोज्यते, ये पूर्वकाले कस्यचित् कारणेन परीक्षा न दातुं शक्नुवन्तः अथवा अनुत्तीर्णा अभवन्। एषः अवसरः तेषां कृते डिप्लोमापर्यन्तशिक्षां पूर्णकर्तुं अन्तिमसन्धिः इति मन्यते।

माशिमं मण्डलः सर्वान् परीक्षार्थिनः प्रति आह्वानं कृतवान् यत्, ते समयेन परीक्षाकेन्द्रं प्राप्नुयुः, प्रवेशपत्रं आवश्यकदस्तावेजांश्च सह गृहीत्वा आगच्छेयुः, तथा परीक्षानियमस्य पालनं सावधानतया कुर्युः।

---------------

हिन्दुस्थान समाचार