कटघोरारक्षकालये मोबाइल-चिकित्सीय-ईकाई द्वारा विशेषं स्वास्थ्यशिबिरम् आयोज्यते।
कोरबा/कटघोरा, 6 नवंबरमासः (हि.स.)। राज्यस्थापनादिवसस्य पञ्चविंशतितमे वर्षे पूर्णतायाः अवसरेन आयोज्ये रजतजयंतीमहोत्सवे जनपदान्तरे विभिन्नकार्यक्रमाः आयोज्यन्ते। अस्यैव क्रमे स्वास्थ्यविभागेन कोरबा अर्बन पब्लिक्-सर्विस्-सोसाइटी च कटघोराथानायाः परिसर
कटघोरा थाना में मोबाइल मेडिकल यूनिट का विशेष स्वास्थ्य शिविर, रजत जयंती महोत्सव पर दिखा स्वास्थ्य जांच के प्रति उत्साह


कोरबा/कटघोरा, 6 नवंबरमासः (हि.स.)।

राज्यस्थापनादिवसस्य पञ्चविंशतितमे वर्षे पूर्णतायाः अवसरेन आयोज्ये रजतजयंतीमहोत्सवे जनपदान्तरे विभिन्नकार्यक्रमाः आयोज्यन्ते। अस्यैव क्रमे स्वास्थ्यविभागेन कोरबा अर्बन पब्लिक्-सर्विस्-सोसाइटी च कटघोराथानायाः परिसरं प्रति मोबाइल्-सिकित्सीय-ईकाई माध्यमेन विशेषं स्वास्थ्यशिबिरं स्थाप्यते, यत्र आरक्षकप्रशासनं च स्थानीयनागरिकाः च उत्साहपूर्वकं भागं गृह्णन्ति।

शिबिरे कटघोराथानायाः अधिकारी, जवानः च नगरपालिकापरिषदस्य मुख्यनगरपालिकाअधिकारी मुद्रिकाप्रसादः तिवारी च स्वास्थ्यपरीक्षणं कृतवन्तः। मुद्रिकाप्रसादः तिवारी उक्तवान्—एवं आयोजनेन सामान्यजनाः सरकारीकर्मचारिणः च नियमितस्वास्थ्यपरीक्षणस्य अवसरं प्राप्नुवन्ति, यत् स्वास्थ्यजागरूकतायै अत्यन्तं महत्वपूर्णम् अस्ति।

मोबाइल्-चिकितसीय-दलेन सर्वे उपस्थितजनाः रक्तदाबं (ब्लड्-प्रेशर्), शर्करां (शुगर्), हीमोग्लोबिनं च अन्ये च आवश्यकपरीक्षणानि कृतानि। प्रयोगशालापरीक्षणप्रतिवेदनानन्तरम् आवश्यकेषु निःशुल्कऔषधयः अपि प्रदत्ताः। शिबिरे आरक्षकाः, नगरपालिकाकर्मचारिणः च आसपासस्थाः नागरिकाः महतीसंख्यया उपविष्टाः, यस्मात् कार्यक्रमस्थले विशेषः उत्साहः दृष्टः। कोरबा अर्बन् पब्लिक्-सर्विस्-सोसाइटीप्रतिनिधिभिः उक्तं यत् रजतजयंतीमहोत्सववर्षे जिल्यान्तरे विभिन्नस्थले स्वास्थ्यशिबिराणि आयोज्यन्ते, यत् अधिकाधिकजनानां स्वास्थ्यसेवाः उपलब्धाः कर्तुं शक्यन्ते। अयं प्रयासः केवलं स्वास्थ्यपरीक्षणस्य अवसरं दत्तवान् न, किन्तु जनान् स्वस्वास्थ्यस्य प्रति जागरूकान् अपि कुर्वन् अस्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani