प्रिया सेठी इत्युक्तवती यत् जनान् प्रति आव्हानं कृतवती यत् ते जम्मूकश्मीरप्रदेशे वन्दे मातरम् १५० समारोहेषु सहभागिनः भवन्तु
जम्मूनगरम्, 6 नवंबरमासः (हि.स.)। भारतीयजनतापरिषदः उपाध्यक्षा तथा पूर्वमन्त्री प्रिया सेठी, या “वन्दे मातरम् १५०” अन्तर्गत परिषद्-द्वारा आयोज्यमानानां कार्यक्रमाणां अभियान-प्रभारी अस्ति, सा जम्मू-कश्मीर-प्रदेशस्य नागरिकान् प्रति आवाहनं कृतवती यत् ऐत
प्रिया सेठी ने लोगों से जम्मू-कश्मीर में वंदे मातरम@150 समारोह में शामिल होने की अपील की


जम्मूनगरम्, 6 नवंबरमासः (हि.स.)। भारतीयजनतापरिषदः उपाध्यक्षा तथा पूर्वमन्त्री प्रिया सेठी, या “वन्दे मातरम् १५०” अन्तर्गत परिषद्-द्वारा आयोज्यमानानां कार्यक्रमाणां अभियान-प्रभारी अस्ति, सा जम्मू-कश्मीर-प्रदेशस्य नागरिकान् प्रति आवाहनं कृतवती यत् ऐतिहासिकस्य राष्ट्रीयगीतस्य शतपञ्चाशदधिकवर्ष-पूर्णत्व-अवसरं चिह्नीकृत्य सम्पूर्णे केन्द्रशासितप्रदेशे आयोजिते वन्दे मातरम् १५० अभियान-नाम्नि उत्साहेन सहभागी भवन्तु।

प्रिया सेठी इत्युक्तवती यत् शुक्रवारस्य दिने तवी नदीतीरे महाराजाहरिसिंह-उद्यानलने आयोज्यमाने महोत्सवे सर्वे नागरिकाः सम्मिलन्तु, यः कार्यक्रमः वन्दे मातरम् इत्यस्य अमरभावनायाः उत्सवाय समर्पितः अस्ति।

जम्मूनगरस्य त्रिकूटानगरस्थिते परिषद्-मुख्यालये आयोजिते पत्रकारपरिषद्-संमेलनस्य समये, अभियान-सहप्रभारी पवन शर्मा तथा जम्मूकश्मीर-भा.ज.पा.-माध्यमप्रभारी डॉ. प्रदीप महोत्रा इत्यादिभिः सह संवादं कुर्वन्ती प्रिया सेठी उक्तवती यत् प्रधानमन्त्रिणः नरेन्द्रमोदी-नेतृत्वे केन्द्रीय-सरकारा वन्दे मातरम्-गीतस्य शतपञ्चाशदधिकवर्षपूर्णत्वं राष्ट्रीयसमारोहरूपेण मनयितुं च तदनुबन्धेन राष्ट्रव्यापि जनजागरूकता अभियानरूपेण परिवर्तयितुं च निर्णयं कृतवती अस्ति।

सेठी उक्तवती यत् परिषदः राष्ट्रियाध्यक्षः जगत्‌प्रकाशः नड्डा-इत्यस्य मार्गदर्शनस्य अधीनं ७ नवम्बरात् २६ नवम्बरं (संविधानदिवसम्) पर्यन्तं सर्वत्र भारतदेशे सामूहिकवन्दे मातरम्-गायन-कार्यक्रमाणि आयोजना भविष्यन्ति। कारगिलयुद्धस्मारकात् आरभ्य सेलुलरजेल (अण्डमान-निकोबारद्वीपसमूहः), सोमनाथम्, एकताप्रतिमा, गेटवे ऑफ इंडिया तथा नमोघाटपर्यन्तं १५० प्रमुखस्थानेषु राष्ट्रीयगीतं गायिष्यते। विद्यालयेषु महाविद्यालयेषु च विद्यार्थिनः स्वाधीनतासंग्राम-विषये निबन्ध, काव्य, चित्रकला-प्रतियोगितासु अपि सहभागी भविष्यन्ति, येन देशभक्तेः भावना पुनः जागरूका भवेत्।

प्रिया सेठी बलपूर्वक उक्तवती यत् एषः अभियानः भारतीयस्वाधीनतासंग्रामस्य महान् क्रान्तिकारीन् प्रति श्रद्धांजलिः अस्ति, तेषां परमत्यागस्य सम्मानं करोति, युवान् च राष्ट्रस्य ऐक्यं, अखण्डता, सार्वभौमत्वं च रक्षितुं प्रेरयति। सा खेदेन उक्तवती यत् वन्दे मातरम्-गीतं दशकीयानि अनार्हाः आपत्तयः तथा राजनीतिक-असहिष्णुता अपि अनुभवितवान्, किन्तु प्रधानमन्त्रिणः नरेन्द्रमोदिनेतृत्वे “एतत् गीतम् पुनः भारतस्य सांस्कृतिक-परिचयस्य च राष्ट्रियगौरवगानस्य” स्वरूपेण देशे गुंजति।

हिन्दुस्थान समाचार / अंशु गुप्ता