Enter your Email Address to subscribe to our newsletters


गोरखपुरम्, 6 नवंबरमासः (हि.स.)। दीनदयाल–उपाध्याय–गोरखपुरविश्वविद्यालये मियावाकिपद्धत्याः आधारं कृत्वा घनवनस्य विकासः, कुलपतिः सिन्दूरवृक्षं रोपयित्वा उद्घाटनं कृतवती। पर्यावरणसंरक्षणस्य दिशायां विश्वविद्यालयेन एकः उल्लेखनीयः उपक्रमः कृतः। दीनदयाल–उपाध्याय–गोरखपुरविश्वविद्यालयः वनविभागस्य सहयोगेन द्विसहस्रवर्गमीटरप्रदेशे मियावाकिपद्धत्याः आधारेण घनवनं विकसितवान्। अस्य “मियावाकि–वनस्य” उद्घाटनं गुरुवासरे विश्वविद्यालयस्य कुलपतिः प्रोफेसर् पूनमटण्डन महाभागा सिन्दूरपौधं रोप्य सम्पन्नवती।
एषः उपक्रमः कुलाधिपतेः आनंदीबेनपटेलमहाभागायाः प्रेरणया सम्पन्नः इति विशेषरूपेण उल्लेखनीयम्। मियावाकिपद्धतिः जापान–देशीयः वनवैज्ञानिकः अकीरामियावाकिः इत्यनेन विकसितः उपायः अस्ति, यस्मिन् सीमित–प्रदेशे स्वदेशीय–वृक्ष–पादपाः सघनरूपेण रोप्यन्ते। अस्य पद्धतेः माध्यमेन पौधाः शीघ्रं वर्धन्ते, स्वल्पवर्षेषु एव नैसर्गिकवनरूपं धारणं कुर्वन्ति।
विश्वविद्यालयपरिसरे निर्मिते अस्मिन् वने पञ्चाशदधिकाः देशीयप्रजातयः सप्तसहस्रं पौधानां रोपणं च कृतम्। एतेषु बेलः, सीताफलम्, कचनारः, सिन्दूरः, पलाशः, अमलतासः, निम्बः, आम्रः, जाम्बुः, अर्जुनः, इम्लिकाश्च वृक्षाः अन्तर्भवन्ति। सह तत्र चमेली, कनेरः, गुडहलः, मोगरः इत्यादयः पुष्प–पादपाः, तथा ब्राह्मी, तुलसी, शतावरी, मुलेठी, खस इत्यादयः औषध–पादपाः अपि रोपिताः।
कुलपतिः प्रो. पूनमटण्डनमहाभागा उद्घाटन–अवसरे उक्तवती—“विश्वविद्यालयः पर्यावरण–संरक्षणं स्व–प्राथमिकता–विषयं मन्यते। एषः मियावाकिवनम् केवलं परिसरस्य हरितिमावृद्धिं न करिष्यति, अपि तु विद्यार्थिनां, शोधार्थिनां च अध्ययन–अनुसन्धान–प्रकृतिसंयोगानां सजीवप्रयोगशाला अपि भविष्यति। सह, एषः उपक्रमः स्थानीयसमाजाय पर्यावरणसंरक्षणाय प्रेरणास्वरूपः अपि स्यात्।”
सा अपि उक्तवती—“एतत् वनं आगामिपीढीनां हरितविरासत् इव सिद्धं भविष्यति, विश्वविद्यालयस्य सौन्दर्यं च वर्धयिष्यति।”
जनपदवनाधिकारी विकासः यादवः अपि विशेषरूपेण उपस्थितः आसीत्। तेन उक्तं यत् विश्वविद्यालयपरिसरे एषा परियोजना आदर्श–उपक्रमः अस्ति। निकटभविष्यात् वनविभागविश्वविद्यालययोः संयुक्तप्रयासेन अन्याः हरित–परियोजनाः अपि आरभ्यन्ते, येन परिसरस्य सौन्दर्यवृद्धिः, पर्यावरणीयसमृद्धिश्च भविष्यतः।
कार्यक्रमस्य समन्वयकाः प्रो. अनुभूतिदुबे तथा सहसमन्वयकः डॉ. अमित–उपाध्यायः सक्रियतया सहभागं कृतवन्तौ। अस्मिन् अवसरे प्रो. दिव्यारानीसिंह, डॉ. विनयकुमारसिंहः, डॉ. टी. एन. मिश्रः, डॉ. ओमप्रकाशसिंहः, डॉ. मनीषपाण्डेय, डॉ. आशीषशुक्लः, डॉ. हरिश्चन्द्रपाण्डेयः, डॉ. वन्दनासिंहः इत्यादयः शिक्षक–अधिकारी–समूहः अपि उपस्थितः आसीत्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता