दायित्वेभ्यः अपसृत्य मनः भजने योजनीयम् : शांतनुमहाराजः
--सलोर्यां श्रीराम कथायाः पञ्चमं दिनम् प्रयागराजः, 06 नवम्बरमासः (हि.स.)।सलोरी काटजू बाग उपनगरस्थे दुर्गा-पूजा-उद्यानमध्ये “भैयाजी-दालभात-परिवार” इत्यस्य तथा “श्रीसुमङ्गलम्-सेवा-न्यासस्य” आयोजनतः नवदिवसीया श्रीरामकथा सम्पन्ना। तस्याः पञ्चमे दिने
श्रीराम कथा सुनते भक्तगण


--सलोर्यां श्रीराम कथायाः पञ्चमं दिनम्

प्रयागराजः, 06 नवम्बरमासः (हि.स.)।सलोरी काटजू बाग उपनगरस्थे दुर्गा-पूजा-उद्यानमध्ये “भैयाजी-दालभात-परिवार” इत्यस्य तथा “श्रीसुमङ्गलम्-सेवा-न्यासस्य” आयोजनतः नवदिवसीया श्रीरामकथा सम्पन्ना। तस्याः पञ्चमे दिने गुरुवासरे आचार्य-शान्तनु-महाराजः अयोध्याकाण्डस्य पावनमाङ्गलिक-प्रारम्भिक-चौपाय्यः पठित्वा कथा आरब्धवान्।

ते अवदन् –्यन्मनुष्येण शनैः शनैः उत्तरदायित्वेभ्यः निवृत्त्य भजनरसे मनः निवेशनीयम्।”एकमासानन्तरं जनकपुरात् प्रत्यागत्य श्रीधाम् अयोध्यायां स्थितिः सम्पूर्णतः परिवृत्ता आसीत् – रिद्धिः सिद्धिः समृद्धिश्च सर्वत्र प्रवहन्ति स्म। एकमासपर्यन्तं राज्यसभा समागता च। तत्र महाराजः सभामध्ये दर्पणं दिदृक्षुः।

महाराजः दर्पणदर्शनस्य तात्पर्यम् व्याचष्ट – “सत्पुरुषः गुरुश्च शत्रुश्च भवति। आत्मदर्शनाय दर्पणं आवश्यकम्। स्वयमेव दृष्टे स गुरु इव, परैः दर्शिते स शत्रुरिव। दर्पणदर्शनं नाम आत्मावलोकनम्, आत्मचिन्तनम्, आत्मदर्शनम्, आत्मसंवादश्च।”

यदा महाराजः स्वकेशेषु श्वेतवर्णं दृष्टवान् तदा तेन राज्यं रामाय समर्पयितुं संकल्पितम्। तस्मादेव ज्ञायते यत् वृद्धावस्थायाम् मनुष्येण शनैः शनैः कर्म-भारात् निवृत्त्य भगवद्भजनाय मनः समर्पणीयम्।

राज्याभिषेकस्य सज्जीकरणं प्रवृत्तम् आसीत्, किन्तु देवा विघ्नस्य रचनां कुर्वन्तः आसन्। सरस्वतीदेव्याः प्रेरणया मन्थराया बुद्धिर्बिगडिता। मन्थरायाः कथायाम् महाराजः अवदन् – “मन्थरा कुसङ्गः, दहेजसामानं च। उभयात् पराङ्मुख्यं कर्तव्यम्।”

ते उक्तवन्तः – “राष्ट्रसंघे अपि निर्दिष्टं यत् अस्माकं देशस्य मातृषु तादृशी शक्तिः सामर्थ्यं पराक्रमः सहनशीलता च विद्यते, येन अस्माकं धर्मसंस्कृतिपरम्पराः जीविताः सन्ति।रघुवंशस्य भ्रातृप्रेम अपि स्मार्यते, येन आजापि तादृशाः भ्रातरः स्मरणीयाः, हर्षप्रदाश्च भवन्ति।

अस्मिन्नेव अवसरे मुख्ययजमानः नवीनशुक्लः आसीत्। भोगप्रसादवितरणं हरिशङ्कर-अग्रवाल-पप्पुभैयेन डॉ. अजयशुक्लेन च कृतम्।

कथाकालस्यान्ते उच्चन्यायालयस्य न्यायमूर्ति एल्.के.शुक्लः, जयपुर-विश्वविद्यालयस्य कुलपति प्रो. रामसेवक-दुबे, सांसदः फूलपुर-प्रवीण-पटेलः, पूर्वविधायकः उदयभान-करवरीयः, देवीशरणलाल-श्रीवास्तवः, ऊषा-श्रीवास्तवा, एसीपी-विनीतसिंहः, राजेशसिंहः, राजुशुक्लः, संजयश्रीवास्तवः, राकेशपाण्डेयः, पवनोपाध्यायः, जयनाथपाण्डेयः, राजेशत्रिपाठी, अखिलेशमिश्रः च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार