Enter your Email Address to subscribe to our newsletters


मुर्शिदाबादम्, 06 नवम्बरमासः (हि.स.)।जिलायाः लालगोला प्रदेशे गङ्गायाः भयंकरभेदनात् परिस्थिति अत्यन्तं गम्भीरा जाता अस्ति। नदी इदानीं द्विशतं त्रिशतं मीटरपर्यन्तं अन्तः प्रविष्टा अस्ति, येन बहूनि गृहानि, क्षेत्राणि, धान्यानि च गङ्गायां विलीनानि भवन्ति। ग्रामिणानां जीवनोपायः संकटे पतितः अस्ति। अस्य अवस्थायाः विषये भारतीयजनतापक्षस्य वरिष्ठनेता दिलीप घोष नामकः राज्यसरकारं दोषयामास। सः उक्तवान् यत् राज्यसरकारः केवलं तात्कालिकं धनं दत्वा औपचारिकतामेव करोति, स्थायी परियोजनां तु केन्द्रे न प्रेषयति। यदि राज्यसरकारः सम्यक् प्रस्तावं प्रेषयेत्, तर्हि केन्द्रसरकारापि सहायता हेतुं सर्वतोऽपि प्रयत्नं करिष्यति इति।
घोषः पुनरपि उक्तवान् यत् ममताबनर्जी सरकारेण आवश्यकं यत् सिचनविभागस्य अभियन्तृभिः सह समग्रं योजनां निर्माय केन्द्रे प्रेष्यते, येन गङ्गाभेदनसमस्या स्थाय्यं समाधानं प्राप्नुयात्। तेन आरोपितं यत् केन्द्रं प्रति दोषारोपणं तथा “कटमनी”-राजनीतिः तृणमूलदलेन स्वाभावा जाता अस्ति। प्रतिवर्षं सहस्रशः जनाः गृहभूमी च नष्टवन्तः भवन्ति, किन्तु सरकारः केवलं वक्तव्यैः एव कार्यं पूरयति।
स्थानीयजनाः अपि आहुः यत् राज्यं केन्द्रं च मिलित्वा दीर्घकालिकं योजनां निर्माय गङ्गाभेदनजन्यं विनाशं नियन्त्रयेत्।
---------------
हिन्दुस्थान समाचार