रायपुर : छत्तीसगढ़स्य उपमुख्यमंत्री  अरुण सावश्च अष्टमे राष्ट्रिये अर्बन कॉनक्लेव इत्यस्मिन् सम्मेलिष्यते
रायपुरम् 7 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य उपमुख्यमन्त्री तथा नगरीयप्रशासनविकासमन्त्री अरुणसावो नूतनदिल्ल्यां भारतसरकारस्य केन्द्रीयगृहनगरकार्यविभागेन आयोजिते द्विदिवसेय “राष्ट्रियनगरीयसंमेलन” (नेशनल अर्बन कॉनक्लेव) इत्यस्मिन् भागं ग्रहीष्यति।
उप मुख्यमंत्री अरुण साव  फाइल फाेटाे


रायपुरम् 7 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य उपमुख्यमन्त्री तथा नगरीयप्रशासनविकासमन्त्री अरुणसावो नूतनदिल्ल्यां भारतसरकारस्य केन्द्रीयगृहनगरकार्यविभागेन आयोजिते द्विदिवसेय “राष्ट्रियनगरीयसंमेलन” (नेशनल अर्बन कॉनक्लेव) इत्यस्मिन् भागं ग्रहीष्यति।

उपमुख्यमन्त्री अरुणसावः आज शुक्रवासरे रात्रौ दशवादने नियमितविमानेन नूतनदिल्लीं प्रति प्रयास्यति। सः रात्रौ एकादशवादनं पञ्चाशन्मिनिटे नूतनदिल्लीं प्राप्स्यति। सः अष्टनवम्यां तिथ्योः प्रातः नववादनार्धात् आरभ्य नूतनदिल्ल्याः द्वारकाक्षेत्रस्थिते यशोभूमि इण्डिया इन्टरनेशनल कन्वेन्शन सेन्टर इत्यत्र आयोजिते “राष्ट्रीयनगरीयसंमेलन” इत्यस्मिन् सहभागिता करिष्यति।

उल्लेखनीयं यत् भारतसरकारस्य केन्द्रीयगृहनगरकार्यविभागः अष्टमे नवमे च नवम्बरमासे आयोजितेऽस्मिन् संमिलने विविधराज्यानां केन्द्रशासितप्रदेशानां च प्रतिनिधिभिः सह नगरीयविकासस्य नानाविधमितीनां च स्थायिविकासस्य विषयेषु मन्थनं करिष्यति।

हिन्दुस्थान समाचार