एस्.आई.आर्. मध्ये दोषे निर्वाचन–आयोगः दृढः अभवत्, बी.एल्.ओ. कार्याणां कटीना पर्यवेक्षणस्य निर्देशः प्रदत्तः।
कोलकाता, 07 नवम्बरमासः (हि.स.)। पश्चिमबंगले प्रदेशे विशेषगहन-पुनरीक्षणे (एस्.आई.आर्.) अभियानस्य मध्ये, मतदानकेंद्रस्तरीय-अधिकारेभ्यः (बी.एल्.ओ.) सम्बन्धिनः राज्यव्यापिनी निरन्तरं शिकायताः प्राप्यन्ते। एतत् दृष्टिगत्यै भारत निर्वाचन–आयोगेण (ई.सी.आई.
एस्.आई.आर्. मध्ये दोषे निर्वाचन–आयोगः दृढः अभवत्, बी.एल्.ओ. कार्याणां कटीना पर्यवेक्षणस्य निर्देशः प्रदत्तः।


कोलकाता, 07 नवम्बरमासः (हि.स.)। पश्चिमबंगले प्रदेशे विशेषगहन-पुनरीक्षणे (एस्.आई.आर्.) अभियानस्य मध्ये, मतदानकेंद्रस्तरीय-अधिकारेभ्यः (बी.एल्.ओ.) सम्बन्धिनः राज्यव्यापिनी निरन्तरं शिकायताः प्राप्यन्ते। एतत् दृष्टिगत्यै भारत निर्वाचन–आयोगेण (ई.सी.आई.) बी.एल्.ओ. कार्यप्रणाल्याः कटीना पर्यवेक्षणं कर्तुं निर्देशः प्रदत्तः। निर्वाचन–आयोगस्य त्रिसदस्यीय उन्नतस्तरीय–दलम् — उपनिर्वाचन–आयुक्तः ज्ञानेश भारती, उपसचिवः अभिनव अग्रवाल्, च प्रमुखसचिवः एस्.बी. जोशी — उत्तरबंगले कूचबिहारः, जलपाईगुड़ी, अलिपुरद्वारच क्षेत्रों में एस्.आई.आर्. प्रगतिं समीक्षा कुर्वन्ति। गुरुवासरे अलिपुरद्वारे, जनपदनिर्वाचन-अधिकारी सहितसम्बद्ध-अधिकारेभ्यः सह सभायाम् डी.ई.ओ. तथा ए.ई.आर.ओ. अभिव्यक्तनिर्देशं लब्धवन्तः यत् बी.एल्.ओ. प्रत्येक क्रियायाम् दृढनिग्रहः भविष्यति।

मुख्यनिर्वाचनाधिकारी मनोजकुमार-अग्रवालस्य ओरतः गुरुवासरे रात्रौ प्रकाशित–वक्तव्ये उक्तम् यत् बी.एल्.ओ. गृहं प्रति गृहं प्रतिप्रवेश–सत्यापनकार्ये परिचयं प्रदर्शयित्वा ई.सी.आई.–निर्देशानुसार समयसीमायाम् कार्यं सम्पन्नं कर्तुं अनिवार्यम्। एवं च ई.आर.ओ. तथा ए.ई.आर.ओ. सुनिश्चितयितुं निर्देशितम् यत् कोऽपि वास्तविक–मतदाता–सूच्याः बहिर्गतम् न भूयात्, मृत्, स्थानान्तृत, अनुपस्थित् वा प्रतिलिपि–नामानि सूचीमध्ये न सन्तु।

सूत्रेभ्यः प्राप्यते यत् कतिपय जनपदे बी.एल्.ओ. उपरि उन्मादः, मिथ्या विवरणं लिखितुम्, पात्र–मतदातृणां उपेक्षा च कृतम्। आयोगेण स्पष्टतया निर्दिष्टम् यत् एतेषु परिस्थितिषु दोषित्वं सिद्यते चेत् दृढकार्यार्थं क्रिया भविष्यति। शुक्रवासरे आयोगस्य दलं कूचबिहार–जिलायाः अधिकारेभ्यः सह एवं प्रकारेण समीक्षा–सभां करिष्यति।

हिन्दुस्थान समाचार / Dheeraj Maithani