सोत्साहं समाचरिष्यते काल भैरव मंदिर स्थापना दिवसः, सज्जासु लग्नाः श्रद्धालवः
धमतरी, 7 नवंबरमासः (हि.स.)।नगरस्य ऐतिहासिकप्रसिद्धेषु प्राचीनमन्दिरेषु इतवारीबाजारस्थितं कालभैरवमन्दिरं प्रमुखं गण्यते। अस्मिन्वर्षेऽपि तस्य स्थापने पर्वः श्रद्धाभक्तिभ्यां सह उत्साहेन च महोत्सवारूपेण आचरितः भविष्यति। अस्य सिद्ध्यर्थं सर्वत्र प्रबल
काल भैरव मंदिर इतवारी बाजार की रंगाई-पोताई की जा रही है।


धमतरी, 7 नवंबरमासः (हि.स.)।नगरस्य ऐतिहासिकप्रसिद्धेषु प्राचीनमन्दिरेषु इतवारीबाजारस्थितं कालभैरवमन्दिरं प्रमुखं गण्यते। अस्मिन्वर्षेऽपि तस्य स्थापने पर्वः श्रद्धाभक्तिभ्यां सह उत्साहेन च महोत्सवारूपेण आचरितः भविष्यति। अस्य सिद्ध्यर्थं सर्वत्र प्रबला तयारी प्रवर्तते। मन्दिरस्य रञ्जनं पोटनं च क्रियते। दिवसरात्रयोः विविधाः कार्यक्रमाः भविष्यन्ति।

पण्डितः श्रीकान्तमिश्रः उक्तवान् यत् कालभैरवमन्दिरस्य स्थापने पर्वः प्रतिवर्षं मार्गशीर्षमासस्य कृष्णपक्षे अष्टमी तिथौ आचर्यते। अस्मिन्वर्षे सा तिथि द्वादशे नवम्बरमासे भविष्यति। अस्मिन् पावने अवसरः श्रीरामचन्द्रमन्दिरन्यासेन समस्तभक्तमण्डलेन च विशेषाः आयोजनाः क्रियमाणाः सन्ति। कार्यक्रमस्य आरम्भः प्रातःकाले श्रृङ्गारपूजया भविष्यति। ततः परं महाआरती तथा भजन्सन्ध्या अपि आयोजिते भविष्यतः। श्रद्धालुभ्यः महाप्रसादवितरणं अपि भविष्यति। सर्वं मन्दिरपरिसरं मनोहरैः पुष्पैः विविधवर्णदीपप्रभाभिश्च सुशोभितं क्रियते। स्थापने पर्वस्य सन्दर्भे मन्दिरस्य रञ्जनपोतनस्वच्छताकार्यं तीव्रतया प्रवर्तते। भक्तजनाः स्वयमेव सेवकत्वेन सज्जाः भूत्वा तयारीषु प्रवृत्ताः सन्ति।

आयोजनसमितेः सदस्याः उक्तवन्तः यत् अस्मिन् अवसरः केवलं धमतरीनगरात् न, अपितु समीपग्रामेभ्यः अपि बहवः श्रद्धालवः मनोकामनासिद्ध्यर्थं मन्दिरं प्रति आगच्छन्ति। भजनकीर्तनानां मधुरध्वनिभिः निनादमानं एतत् आयोजनं भक्तिभावस्य अद्भुतं वातावरणं निर्माति। नगरवासिनः सर्वान् श्रद्धालून् प्रति निवेदनं कृतवन्तः यत् ते परिवारैः सह आगत्य अस्मिन् भक्तिपर्वणि सहभागीभूत्वा कालभैरवबाबायाः दर्शनं आशीर्वादं च प्राप्नुयुः।

हिन्दुस्थान समाचार