प्रदेश भाजपा अद्य करिष्यति ‘वंदे मातरम्’ इत्यस्य सामूहिक गानं, चतुःषु संसदीय क्षेत्रेषु विशेषेण आयोजनम्
शिमला, 07 नवंबरमासः (हि.स.)।राष्ट्रगीतस्य ‘वन्दे मातरम्’ इत्यस्य शतपञ्चाशदधिकवर्षपूरणस्य अवसरे भारतीयजनतापक्षः शुक्रवारदिने सर्वत्र प्रदेशे विशेषकार्यक्रमान् आयोजनं करिष्यति। प्रदेशस्य चत्वारि संसदीयराज्यांशानि — शिमला, कांग्रा, मण्डी, हमीरपुर — इत
प्रदेश भाजपा अद्य करिष्यति ‘वंदे मातरम्’ इत्यस्य सामूहिक गानं, चतुःषु संसदीय क्षेत्रेषु विशेषेण आयोजनम्


शिमला, 07 नवंबरमासः (हि.स.)।राष्ट्रगीतस्य ‘वन्दे मातरम्’ इत्यस्य शतपञ्चाशदधिकवर्षपूरणस्य अवसरे भारतीयजनतापक्षः शुक्रवारदिने सर्वत्र प्रदेशे विशेषकार्यक्रमान् आयोजनं करिष्यति। प्रदेशस्य चत्वारि संसदीयराज्यांशानि — शिमला, कांग्रा, मण्डी, हमीरपुर — इत्येषु अद्य प्रातः एकादशवादने ‘वन्दे मातरम्’ इत्यस्य सामूहिकगानं क्रियते। शिमलासंसदीयराज्यस्य मुख्यकार्यक्रमः होटल् वुडविल् पैलेस् इत्यत्र आयोज्यते, यस्मिन् पूर्वमुख्यमन्त्री च नेता प्रतिपक्षः च जयरामठाकुरः, पूर्वकेंद्रीयमन्त्री च सांसदः अनुरागठाकुरः, तथा सांसदः सुरेशकश्यपः प्रमुखतया भागं ग्रहीष्यन्ति।

भाजपाप्रदेशोपाध्यक्षः विधायकश्च विपिनसिंहपरमारः उक्तवान् यत्, ‘वन्दे मातरम्’ इत्यस्य स्वातन्त्र्यसंग्रमे ऐतिहासिकी भूमिका, तस्य च राष्ट्रीयैकतासंकेतभावः द्रष्टव्यः। एतदर्थं केन्द्रसरकारः भारतीयजनतापक्षश्च देशव्यापिनः जनभागीदारीयुक्तान् उत्सवान् आयोजयतः स्तः।

परमारः उक्तवान् यत् ‘वन्दे मातरम्’ केवलं गीतं न, अपि तु भारतस्य आत्मा राष्ट्रभक्तेः च प्रतीकः अस्ति। अस्य गीतस्य गायनं देशस्य प्रत्येकशालायाम् दैनिकक्रमस्य अङ्गं कर्तव्यम्, येन नवयुवा पीढ्यां देशभक्तिभावना दृढा भवेत् इति।

तेन आरोपितं यत् कांग्रेसपक्षः मुस्लिमलीगं तोषयितुं ‘वन्दे मातरम्’ इत्यस्य पूर्णरूपेण प्रवर्तनं न अनुमन्यत। सः अवदत् यत् 1937 तमे वर्षे कांग्रेसकार्यसमित्याः निर्णयः अभवत् — अस्य गीतस्य मूलतः पञ्चछन्दाः सन्ति, किन्तु केवलं प्रथमद्वौ एव छन्दौ गायनीयौ इति। एषा नीति तस्याः तुष्टिकरणनीतिं प्रदर्शयति इति तेन उक्तम्।

विपिनपरमारः अपि उक्तवान् यत् 1923 तमे वर्षे काकीनाडायां सम्पन्ने कांग्रेसअधिवेशने, यदा पण्डितः विष्णुदिगम्बरः पलुस्करः ‘वन्दे मातरम्’ गातुं आमन्त्रितः आसीत्, तदा तत्कालीनाध्यक्षः मौलाना मोहम्मदअलि धार्मिककारणात् असहमत्यां दर्शितवान्। ततः परं कांग्रेसपक्षेन तस्य च बहुभिः नेतृभिः अपि कालान्तरात् असहिष्णुता प्रदर्शिता।

उदाहरणरूपेण तेन उक्तं यत् 2017 तमे वर्षे एआईएमआईएम् नेतृ अकबरुद्दीन ओवैसी इत्यनेन शालासु ‘वन्दे मातरम्’ अनिवार्यकरणं प्रति जारीकृतं परिपत्रं रद्दं कर्तुं याचितम्, तेलंगानासर्वकारेण अपि तत् अनुमोदितम्। तथैव 2019 तमे वर्षे मध्यप्रदेशस्य कांग्रेससरकारा सचिवालये ‘वन्दे मातरम्’ गायनं निषिद्धं कृतवती।

---------------

हिन्दुस्थान समाचार