सरगुजा जिलायाः सर्वेषु शासकीयेषु एवं च अशासकीय विद्यालयेषु प्रतिदिनं “वंदे मातरम्” इत्यस्य सामूहिकं गायनम्
अंबिकापुरम्, 8 नवंबरमासः (हि.स.)।स्वातन्त्र्यस्य घोषस्वरूपः “वन्देमातरम्” इति राष्ट्रगीतस्य शतपञ्चाशदधिकशततमजयंतीसमये सरगुजाजिलायां राष्ट्रगीतेः गौरवं पुनर्जीवयितुं नूतना पहल आरब्धा अस्ति। जिल्हाधिकारी विलासभोसकरस्य आदेशानुसारं सर्वेषु शासकीयेषु अश
वंदे मातरम कार्यक्रम


वंदे मातरम कार्यक्रम


अंबिकापुरम्, 8 नवंबरमासः (हि.स.)।स्वातन्त्र्यस्य घोषस्वरूपः “वन्देमातरम्” इति राष्ट्रगीतस्य शतपञ्चाशदधिकशततमजयंतीसमये सरगुजाजिलायां राष्ट्रगीतेः गौरवं पुनर्जीवयितुं नूतना पहल आरब्धा अस्ति। जिल्हाधिकारी विलासभोसकरस्य आदेशानुसारं सर्वेषु शासकीयेषु अशासकीयेषु च विद्यालयेषु प्रतिदिनं “वन्देमातरम्” इत्यस्य सामूहिकगायनं आयोजनं भविष्यति। अस्य अभियानस्य शुभारम्भः अम्बिकापुरनगरे ओपीएसविद्यालये अभवत्, यत्र जिल्हाधिकारी स्वयमेव आगत्य बालकैः सह राष्ट्रगीतं राष्ट्रीयगानं च सामूहिकरूपेण गायितवान्।

कार्यक्रमे जिल्हाधिकारी भोसकरमहाशयः विद्यार्थिभ्यः “वन्देमातरम्” इत्यस्य ऐतिहासिकपृष्ठभूमिं व्याख्याय अवोचत्। तेन उक्तं यत् एषः अमरगीतः स्वर्गीयेन बंकिमचन्द्रचटर्जीना प्रायः शतपञ्चाशदधिकवर्षपूर्वं रचितः, यदा देशः दास्यशृंखलाभिः बद्धः आसीत्। एकतां स्वतंत्रतां च जागरयितुं तेन “वन्देमातरम्” इति गीतं रचितम्, यः अनन्तरं स्वदेशीआन्दोलनस्य स्वातन्त्र्यसंग्रामस्य च प्रेरणास्रोतः अभवत्।

जिल्हाधिकारी अवदत् — “वन्देमातरम् केवलं गीतं न, अपितु भारतस्य आत्मनः स्वरः अस्ति, यस्मिन् देशाय मार्गः स्वातन्त्र्याय प्रदर्शितः।” तेन अपि स्मारितं यत् चतुर्विंशतितमे जनवरी 1950 तमे दिवसे संविधानसभा इदं भारतस्य राष्ट्रगीतं रूपेण आधिकारिकतया स्वीकृतवती।

प्रधानमन्त्रिणः मुख्यमन्त्रिणश्च निर्देशानुसारं वर्षं 2025 तमे राष्ट्रगीतस्य गौरवपूर्णशतपञ्चाशदधिकशततमवर्षरूपेण उत्सवतः मननीयम्। तस्मिन सन्दर्भे जिल्हायाः सर्वेषु विद्यालयेषु वर्षपर्यन्तं “वन्देमातरम्” इत्यस्य नित्यगायनं करिष्यते। तेन उक्तं यत् अस्य पहलस्य माध्यमेन विद्यार्थिनां अन्तः देशभक्तेः, एकतायाः, राष्ट्रीयगौरवस्य च भावना अधिकं दृढा भविष्यति।

अस्मिन अवसरे जिल्लाशिक्षाधिकारी डॉ दिनेशझा, डीएमसी सर्वजीतपाठक, ओपीएसप्राचार्य डॉ इश्हारअहमदखान इत्यादयः अनेकविभागीयाधिकारीणः शिक्षकाश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार