कुंडलिनी जागरणेन ध्यान साधनया च ग्रहणीयो जीवनस्य आनंदः
हरिद्वारम्, 8 नवंबरमासः (हि.स.)।उत्तरहरिद्वारे स्थिते श्रीमिश्रीमठे पंचदिवसीये पूर्णिमामहोत्सवस्य समापनसमये आवाह्नाखाडस्य पूर्वराष्ट्रीयसचिवः शिवशङ्करगिरिमहाराजः अवदत् यत् करौलीशङ्करमहादेवेन राष्ट्रवादसंस्कृतिवादसमन्वयवादानां प्रचारप्रसारः कृतः, रा
पांच दिवसीय साधना संगम का समापन


हरिद्वारम्, 8 नवंबरमासः (हि.स.)।उत्तरहरिद्वारे स्थिते श्रीमिश्रीमठे पंचदिवसीये पूर्णिमामहोत्सवस्य समापनसमये आवाह्नाखाडस्य पूर्वराष्ट्रीयसचिवः शिवशङ्करगिरिमहाराजः अवदत् यत् करौलीशङ्करमहादेवेन राष्ट्रवादसंस्कृतिवादसमन्वयवादानां प्रचारप्रसारः कृतः, राष्ट्रं रोगशोकमुक्तं कर्तुमेकं विराट्संकल्पं साक्षात्कृत्य तस्य कार्यं धरातले स्थापitam।

ते अपि उक्तवन्तः यत् पूर्णगुरुं करौलीशङ्करमहादेवं जूना अखाडस्य आवाह्नाग्निपरम्परायाः महामण्डलेश्वररूपेण प्रतिष्ठापयेत्, येन धर्मसंस्कृतिसम्बद्धकार्यार्थं गतिशीलता प्राप्स्यते।

ते उक्तवन्तः य करौलीशङ्करमहादेवः अवदत् यत् कुण्डलिनीजागरणं ध्यानसाधनं च मनुष्यं सद्मार्गे अग्रसरं करोति। अस्माभिः जीवनसफलतायै यशवैभवसंस्कारलाभाय च परिवारं परित्यक्तुं न आवश्यकम्, नापि संसारत्यागः कर्तव्यः। अस्माकं जीवनम् परिवारसमाजाभ्यां विना निरर्थकं, तस्मात् तयोः महत्वं परं। सर्वे अपि स्वकर्तव्ये कुशलाः भूत्वा ध्यानमार्गे चरन्तः रोगशोकयोः मुक्तििं प्राप्तुं प्रयत्नं कुर्वन्तु। यदा वयं रोगशोकाभ्यां मुक्ताः सशक्ताः च भविष्यामः, तदा एव अस्माकं कुलस्य गौरववृद्धिः भविष्यति।

महाराजः तत्र उपस्थितान् असंख्यसन्तान् साधून् साधकांश्च स्वागतं कृत्वा अवदत् यत् मिश्रीमठस्य तत्वावधानने तीर्थनगरीस्य पवित्रधरण्यां आयोजितः एषः पंचदिवसीयः पूर्णिमामहोत्सवः अत्यन्तं सफलः जातः। अस्य महोत्सवस्य संदेशः समग्रे राष्ट्रे ऊर्जासंचारं करिष्यति। साधकानां जीवनस्य दुःखनिवारणं सफलता च अस्य फलस्वरूपे प्राप्ता भविष्यति।

भगवतः नारायणस्य छत्रछायायाम् पवित्रायां वृन्दावननगऱ्यां आगामीः महोत्सवः आयोज्यते। कार्यक्रमसमये गुरुणा सर्वेषां साधकानां कृते कुण्डलिनीजागरणस्य ध्यानसाधनायाः च दिव्यं अनुभवः प्रदत्तः।

हिन्दुस्थान समाचार