Enter your Email Address to subscribe to our newsletters

औरैया, 08 नवम्बरमासः (हि. स.)।
उत्तरप्रदेशस्य औरैयाजनपदे अजीतमलस्थ अजीतमल जनता महाविद्यालय-कम्प्लेक्स इत्यत्र श्याम-परिवारः अजीतमल-बाबरपुर इत्यनेन आयोज्य “एकं सायं साँवरे नाम” इति चतुर्थः श्री-श्याम् जन्मोत्सवः भक्ति, प्रेम, उल्लास च मिलित्वा भव्यतया सम्पन्नः। सम्पूर्णः परिसरः वर्णबिरङ्गी प्रकाशैः, पुष्प-आभरणैः, “जय श्री श्याम” इत्यस्य जयकारैः च प्रतिध्वनितः। दूरात् आगताः श्रद्धालवः सांवरे दर्शनं कृत्वा भजनसन्ध्यायाः आनन्दं अनुभवितवन्तः।
कार्यक्रमस्य शुभारम्भः अखण्डज्योति-प्रज्ज्वलनात् जातः। ततः इत्रवर्षा, छप्पनभोग, पुष्पहोली, राधा-कृष्णयोः मनोहरं झाङ्की च उपस्थित-जनसमूहं भक्ति-रसात् पूर्णं कृतवान्। राधा-कृष्ण-युगलनृत्यं पुष्पवर्षा च मध्ये श्रद्धालवः अपि झूमितवन्तः तथा “श्याम् श्याम्” इत्यस्य जयकाराः उद्घोषितवन्तः।
भजन-प्रवाहिका अर्पणा मिश्रा च अनन्त मिश्रा (नाथ-नगरी, बरेली) स्वस्वर-लहरीभिः “मेरे श्याम आएंगे सज-धज के” तथा “श्याम तेरी बंसी पुकारे” इत्यादीनि भजनानि गायित्वा अद्भुतं भक्ति-परिवेशं निर्मितवन्तः। ततः शर्मा सिस्टर्स् (कानपुर) “श्याम तेरा नाम निराला है” तथा “हारे के सहारे तू सांवरे” इत्यादीनि प्रस्तुत्य श्रद्धालवः भावविह्वलाः अभवन्। एवं राजा सांवरिया (आगरा) “ले चलो श्याम दरबार में” तथा “खाटू वाले श्याम हमारा सहारा” इत्यादीनि ऊर्जावान् भजनानि गायित्वा समं बाधितवन्तः।
संगीतस्य संचालनं सागर म्यूजिकल् ग्रुप् (आगरा) कृतवान्। कार्यक्रमस्य प्रत्यक्ष-प्रसारणं कृष्णा स्टूडियो, आगरा कृत्य दूरस्थाः अपि श्रद्धालवः आयोजने संलग्नाः अभवन्।
गुरुवार्-मध्यरात्रौ बाबा-श्यामस्य जन्मोत्सवः केक्-छेदनात् उत्साहेन मन्यताम्। शङ्ख-नादैः, दीपमालाभिः, जयकारैः च सम्पूर्णः परिसरः “जय श्री श्याम” इत्यस्य उद्घोषेण प्रतिध्वनितः। अन्ते महाआरती प्रसादवितरणं च सहकार्ये, एषः भव्यः आयोजनं “करने वाला श्याम, कराने वाला श्याम” इत्यस्य पावनभावेन सम्पन्नः।
---------------
हिन्दुस्थान समाचार