संस्कृत भारत्याः उत्तराखंडप्रांतस्य अध्यक्षो जातः आनन्दभारद्वाजः
हरिद्वारम्, 8 नवंबरमासः (हि.स.)। हरिद्वारम् अष्टमे नवम्बरमासे (हि.स.)। उत्तराखण्डशासने संस्कृतशिक्षानिदेशकपदे आसीनः डॉ आनन्दभारद्वाजः अद्य कोयम्बटूरे सञ्चरति संस्कृतभारत्याः अखिलभारतीयअधिवेशने उत्तराखण्डप्रदेशस्य प्रदेशाध्यक्षपदे नियुक्तः अभवत्। सः
डॉ आनंद भारद्वाज


हरिद्वारम्, 8 नवंबरमासः (हि.स.)। हरिद्वारम् अष्टमे नवम्बरमासे (हि.स.)। उत्तराखण्डशासने संस्कृतशिक्षानिदेशकपदे आसीनः डॉ आनन्दभारद्वाजः अद्य कोयम्बटूरे सञ्चरति संस्कृतभारत्याः अखिलभारतीयअधिवेशने उत्तराखण्डप्रदेशस्य प्रदेशाध्यक्षपदे नियुक्तः अभवत्। सः पूर्वं उत्तराखण्डसंस्कृतअकादम्याः सचिवपदे अपि आसन्।

मूलतः उत्तरप्रदेशस्य अलीगढजिलायां जातः डॉ आनन्दभारद्वाजः भौतिकविज्ञानविषये पीएचडीस्नातकः अस्ति। सः शिक्षाविभागे राजकीयइण्टरकॉलेजप्रधानाचार्यपदात् आरभ्य अपरशिक्षानिदेशकः विद्यालयीशिक्षानिदेशकः संस्कृतशिक्षानिदेशकः इत्यादिपदानि सुशोभितवान्।

विक्रमशिलाहिन्दीविद्यापीठस्य उपकुलपतिः डॉ श्रीगोपालनारसन इत्यनेन उक्तं यत् डॉ भारद्वाजः संस्कृतभारत्याः प्रदेशाध्यक्षरूपेण नियुक्तः इति एकं महान् दायित्वम् अस्ति।

डॉ आनन्दभारद्वाजः धाराप्रवाहं संस्कृतं भाषते, स एव अंग्रेजीभाषायां Power of Meditation इति नाम्ना पुस्तकं अपि रचितवान्।

तस्य नियुक्तौ रूढकीनगरस्य साहित्यकारैः कविभिश्च तस्मै हार्दिकाः अभिनन्दनाः प्रदत्ताः।

हिन्दुस्थान समाचार