अशोक कौलो बडग्रामे मतदानकेंद्रस्तरीयाभियानस्य नेतृत्वं कृतम्
बडगामः, 8 नवंबरमासः (हि.स.)।जम्मूकश्मीरप्रदेशस्य भारतीयजनतापक्षस्य (भाजपा) संगठनमहासचिवः अशोककौल इत्याख्यः आगामिबडगामविधानसभाया उपनिर्वाचनस्य सन्दर्भे प्रवर्तमानजनसंपर्ककार्यक्रमस्य अन्तर्गतं मुख्यबाजारं बडगामविमानस्थानं (बूथसंख्या 125) तदनुसंलग्नप
अशोक कौल ने बडगाम में बूथ स्तरीय अभियान का नेतृत्व किया


बडगामः, 8 नवंबरमासः (हि.स.)।जम्मूकश्मीरप्रदेशस्य भारतीयजनतापक्षस्य (भाजपा) संगठनमहासचिवः अशोककौल इत्याख्यः आगामिबडगामविधानसभाया उपनिर्वाचनस्य सन्दर्भे प्रवर्तमानजनसंपर्ककार्यक्रमस्य अन्तर्गतं मुख्यबाजारं बडगामविमानस्थानं (बूथसंख्या 125) तदनुसंलग्नप्रदेशांश्च आश्रित्य सघनं बूथस्तरीयं अभियानं निरवहत्। अशोककौलस्य सह भाजपा–नेता समीरअहमदः समर्पितस्थानीयकार्यकर्तृणां च एकः दलः आसीत्। तैः प्रमुखनिवासिभ्यः सह संवादः कृतः, बडगामविधानसभाक्षेत्रात् भाजपा–प्रत्याशी आगासैयदमोहसिनस्य कृते सर्वहृदयं समर्प्य समर्थनाय प्रार्थनां च कृतवन्तः।

सभासु अशोककौलेन अवोचि यत् भूम्यां स्तरपर्यन्तं पक्षकार्यकर्तृणां सशक्ताः समन्विताश्च प्रयत्नाः अतीव आवश्यकाः सन्ति। सः उक्तवान् यत् बूथकार्यकर्तारः एव भाजपायाः निर्वाचनशक्तेः मेरुदण्डाः भवन्ति। तेन उक्तं यत् बडगामप्रदेशजनाः भाजपा–पक्षस्य सत्यनिष्ठां, स्थैर्यं, सेवाभावयुक्तराजनीतिं च अनुभवितवन्तः। सः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदी–महाभागस्य दूरदर्शिनायाः नेतृत्वे जम्मूकश्मीरप्रदेशः उपेक्षायाः अवस्थातः उत्कर्षमार्गं प्रति अग्रसरः अभवत्।

सः बलपूर्वकं अवदत् यत् अधुना समयः आगतः यदा बडगामनिवासिनः भाजपा–पक्षं प्रति प्रचुरं मतं दत्त्वा विकासं सशक्तिकरणं पारदर्शितां च वरणीयानि कुर्वन्तु। कौल–महाशयेन एतदपि प्रकाशीकृतं यत् मोदी–सरकारेण आधारभूतसंरचना–संवहनव्यवस्था–शिक्षा–आरोग्यसेवा–रोजगारसृजनादिषु सर्वेषु क्षेत्रेषु परिवर्तनं आनीतं।

सः अवदत् यत् मध्यकश्मीरस्य हृदयस्थलरूपेण बडगामप्रदेशः एष्याः शान्तेः, समृद्धेः, प्रगतिश्च अजेययात्रायाः अविभाज्यभागः भवितुमर्हति। स्थानिकजनान् प्रति सः आह्वानं कृत्वा अवदत् — सर्वे मतदातारः गृहात् निर्गत्य बहुसंख्येन आगासैयदमोहसिनस्य पक्षे मतं यच्छन्तु, येन भाजपायाः “नवकश्मीरनिर्माण” इत्यस्य मिशनं सुदृढं भवेत्।

सः अवदत् यत् बडगामे भाजपा–पक्षस्य विजयः केवलं राजनैतिकविजयः न भविष्यति, अपितु विकास–एकता–स्थायीशान्तेः च प्रति जनसमर्थनस्य प्रतीकः अपि भविष्यति।

कौलेन सर्वान् कार्यकर्तॄन् प्रति आह्वानं कृतं यत् गृहे गृहे गत्वा जनसंपर्कं संवर्धयन्तु, येन विकासस्य सुशासनस्य च सन्देशः प्रत्येकं गृहम् अतिक्रामन्तु।

---------------

हिन्दुस्थान समाचार