प्रवासिनागरिकाणां सम्मानस्य परम्परा अनुकरणीया : केंद्रीय मन्त्री अर्जुनरामः
बीकानेरम्, 8 नवंबरमासः (हि.स.)। केन्द्रीयकानूनमन्त्री श्री अर्जुनराममेघवाल महोदयः उक्तवान् यत् देशे च विदेशे च महान् उपलब्धिभिः बीकानेर–नगरेषु प्रवासी–नागरिकानाम् नाम प्रदीप्तं कृत्वा तेषां सम्मानपरम्परा अनुकरणीया अस्ति। एषा प्रवासी–बीकानेराणां ज
प्रवासी नागरिकों के सम्मान की परम्परा अनुकरणीय : केंद्रीय मंत्री अर्जुन राम


बीकानेरम्, 8 नवंबरमासः (हि.स.)।

केन्द्रीयकानूनमन्त्री श्री अर्जुनराममेघवाल महोदयः उक्तवान् यत् देशे च विदेशे च महान् उपलब्धिभिः बीकानेर–नगरेषु प्रवासी–नागरिकानाम् नाम प्रदीप्तं कृत्वा तेषां सम्मानपरम्परा अनुकरणीया अस्ति। एषा प्रवासी–बीकानेराणां जडेषु संस्थापनं रक्षिष्यति, तथा स्थानीय–युवकानां प्रेरणायै अपि साधकं भविष्यति।

केन्द्रीयमन्त्री मेघवालः सर्किट्–हाउस् मध्ये निर्विकल्पफाउण्डेशनस्य २८ दिसम्बर् दिनाङ्के सञ्चाल्यमाने चतुर्थे बीकानेर–गौरव–अवार्डस्य लोगो–विमोचनस्य समये एतदुक्तवन्तः। तेन उक्तम् यत् बीकानेरस्य जाए-जन्मे जनाः विश्वे सर्वत्र स्वस्य प्रतिभाया लोहं मनवति। तेषां स्वगृहे उत्तमं सम्मानं लभेत्, तथा एषु क्षेत्रेषु आगामिनः युवानः तेषां प्रेरणां प्राप्नुवन्तु, एतस्यै कार्यक्रमस्य महत्त्वं अतीव सार्थकं स्यात्। ते एवं अपि उक्तवन्तः यत् निर्विकल्प–फाउण्डेशनस्य एषः प्रयासः एवम् उत्तमं प्रतिमानं प्राप्तः अस्ति।

फाउण्डेशन–निदेशकः डॉ. चन्द्रशेखर श्रीमाली महोदयः उक्तवन्तः यत् निर्विकल्प–फाउण्डेशन इदानीं पर्यन्तं त्रिभिः कार्यक्रमैः लगभग पञ्चाशत् प्रवासी–बीकानेरवासिनः सम्मानिताः। ते वर्तमानकाले भारतस्य भिन्न-भिन्ननगरानां सहित विश्वस्य अनेकदेशेषु वसन्ति। अस्मिन वर्षे अपि शिक्षा, चिकित्सा, क्रीड़ा, प्रशासनिक–सेवाः, उद्यमश्च सहित अन्येषु क्षेत्रेषु विशिष्टः योगदानकर्तृभ्यः चयन–प्रक्रिया अन्तिम–चरणे अस्ति।

अस्मिन् अवसरे निर्विकल्प–फाउण्डेशनस्य वरिष्ठ–सदस्याः सी.ए. सोहनलाल बैद्, विनोद् बाफना, डॉ. शरददत्त आचार्य, रितु मित्तल्, भारतभूषण गर्ग्, अनुज मित्तल् च केन्द्रीय–मन्त्रीं शाल, पुष्प–मालिका, उपरणा, ब्रोशर् स्मृति–चिन्हानि च समर्प्य सम्मानितवन्तः। समारोहं मध्ये आईटी–विशेषज्ञः मिथेष खत्री, महारानी–कालेजस्य पूर्व–प्राचार्यः डॉ. शिशिर शर्मा, डॉ. अमित व्यास्, अरुण व्यास्, डॉ. एस.पी. जोशी, विनोद मोदी, मीडिया–बर्ड् के अक्षय आचार्य, अभियंता रवि प्रकाश माथुर, किशन प्रजापत्, नितेश गोयल्, अशोक् बोबरवाल्, अनूप रंगा, ज्योति दैया, रामकुमार भादाणी तथा संजय पुरोहित् इत्यादयः फाउण्डेशनस्य अन्ये सदस्याः च उपस्थिताः।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani