Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 8 नवंबरमासः (हि.स.)।मुख्यमन्त्री पुष्करसिंहधामी राज्यनिर्माणे सर्वान् अमरशहीदान् राज्यआन्दोलनकारिणः देशार्थं सर्वोच्चबलिदानं दातारश्च वीरसैनिकान् प्रति श्रद्धाञ्जलिं समर्प्य उत्तराखण्डराज्यस्य दृढं आधारं स्थापयितारं भारतरत्नं पूर्वप्रधानमन्त्रीनाम अटलबिहारीबाजपेयीं राज्यजनतायाः पक्षतः सादरं प्रणेम।
मुख्यमन्त्रिणा प्रदेशवासिनः राज्यस्थापनारजतजयंत्याः शुभकामनाः अपि दत्ताः।
मुख्यमन्त्रिणा धामिना राज्यस्थापनादिवसस्य पूर्वसन्ध्यायां स्वसन्देशे उक्तं यत् राज्यगठनात् अद्यतनदिने यावत् इमे पञ्चविंशतिवर्षपर्यन्तं उत्तराखण्डराज्यस्य सफलविकासयात्रायां अर्थव्यवस्था, मूलभूतसंरचना, सामाजिकसमरसता, सांस्कृतिकसंरक्षणे च ऐतिहासिकः प्रगतिपथः प्राप्तः अस्ति।
एतस्मिन् अवधौ राज्यस्य अर्थव्यवस्था षड्विंशतिगुणं, प्रति व्यक्ति आयः अष्टादशगुणं, तथा बजट् विंशतिगुणाधिकं वर्धितम्।
समाननागरिकसंहितां प्रथमं प्रयोक्तारं राज्यं भूत्वा उत्तराखण्डराज्येन पुनः स्वस्य विशिष्टभूमिका प्रदर्शिता। राज्यस्य मातृशक्ति, युवा-शक्ति, राज्यआन्दोलनकारिणः, पूर्वसैनिकाः, प्रवासीउत्तराखण्डीयाश्च समन्वयेन सशक्तस्य आत्मनिर्भरस्य उत्तराखण्डस्य निर्माणं प्रवर्तते।
मुख्यमन्त्रिणा उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः देवभूमेः उत्तराखण्डस्य च जनानां प्रति महान् आत्मीयस्नेहः अस्ति। प्रधानमन्त्रिणा केदारनाथधामस्य पुनर्निर्माणकार्येषु बद्रीनाथधामविकासकार्यमुख्येषु च यथा स्वयमेव अभिरुचिः व्यक्ता तथैव अधुना मानसखण्डविकासे अपि तत्स्वयमनुरागः व्यक्तः।
प्रधानमन्त्रिणा अस्मभ्यं 2047तमवर्षपर्यन्तं विकसितभारतस्य लक्ष्यं निर्दिष्टम्। अस्मिन् विकासयात्रापथेन विकसितसमृद्धआत्मनिर्भररूपेण उत्तराखण्डं स्वं प्रमुखं योगदानं दातुं संकल्पबद्धम्।
मुख्यमन्त्रिणा उक्तं यत् अस्मिन् रजतजयंतीवर्षे राज्यं अष्टात्रिंशत् राष्ट्रीयक्रीडानां आयोजनस्य गौरवं प्राप्तवान्। अस्यां राष्ट्रीयक्रीडायाम् उत्तराखण्डराज्येन 103 पदकानि प्राप्तानि, नूतनं कीर्तिमानं च स्थाप्यते।
तेनोक्तं यत् पञ्चविंशतिवर्षाणि राज्येन बहूनि सफलतानि प्राप्तानि, किन्तु अद्यापि गन्तव्यं दूरम् अस्ति। देवभूमिः उत्तराखण्डः प्रगतिशीलः, उन्नतः, सर्वेषु क्षेत्रेषु आदर्शराज्यरूपेण स्थाप्यः इति लक्ष्यं अस्माकं।
एतस्य महानस्य प्रयोजनस्य सिद्धिः केवलं जनसहयोगेन सम्भवति।
मुख्यमन्त्रिणा उक्तं यत् जनसेवा, सुशासनम्, संवेदनशीलता, गरीबकल्याणं च अस्माकं ध्येयम्। रजतजयंतीवर्षस्य 2025तमे वर्षान्ते उत्तराखण्डराज्यं देशस्य अग्रगण्यराज्यरूपेण स्वं परिचयं स्थापयतु इति अस्माकं संकल्पः।
अयं विकल्परहितः संकल्पः सर्वेण मनोयोगेन पूर्तिं प्राप्नोति इति अस्माकं प्रतिबद्धता।
मुख्यमन्त्रिणा अन्ते प्रदेशवासिनः अपि सशक्तस्य समृद्धस्य आत्मनिर्भरस्य विकसितस्य उत्तराखण्डनिर्माणे सहयोगिनः भूत्वा योगदानं दातुं आहूताः।
हिन्दुस्थान समाचार