Enter your Email Address to subscribe to our newsletters

जयपुरम्, 8 नवंबरमासः (हि.स.)।विश्वदिव्याङ्गदिवसस्य अवसरस्य निमित्तम् आगामी त्रितीये डिसेम्बरमासदिनाङ्के जयपुरनगरे स्थिते जवाहरकलाकेन्द्रस्य रंगायनसभागारे सांस्कृतिकं सम्मानसमारोहं द्विविंशतिः पंचविंशतिः वर्षे आयोज्यते। अस्मिन भारतीयदिव्याङ्गसंघेन आयोजिते राष्ट्रियमहासभायां देशप्रदेशयोः दिव्याङ्गजनाः सहभागी भविष्यन्ति। तस्मिन्नवसरे ते स्वीयां कलां प्रदर्शयिष्यन्ति। अस्य कार्यक्रमस्य पोस्टरस्य विमोचनं शनिवासरे सिविललाइन्सविधानसभाक्षेत्रस्य विधायकः गोपालशर्मा इत्यनेन कृतम्।
दिव्याङ्गानां जीवनोन्नत्यर्थं विशिष्टानि कार्याणि कुर्वतां मध्ये ये विशिष्टं योगदानं दत्तवन्तः, तान् “दिव्याङ्गगौरवसम्मान” तथा “दिव्याङ्गज्योति” इत्यनेन पुरस्कारेण सम्मानयिष्यन्ति। दिव्याङ्गसेवायां अतिविशिष्टं योगदानं कुर्वतः दिव्याङ्गस्य तु सर्वोच्चं पुरस्कारं “भारतीयदिव्याङ्गसंघरत्नं” नामकं प्रदास्यते, यस्य कृतेन अन्ये दिव्याङ्गजनाः प्रेरणां लभेरन्।
भारतीयदिव्याङ्गसंघस्य राष्ट्रियाध्यक्षः गोविन्दनारायणभार्गवः उक्तवान् यत् उपमुख्यमन्त्री दीयाकुमारी इत्यनेन कार्यक्रमस्य पोस्टरस्य विमोचनं कृतम्। अस्मिन प्रसङ्गे राष्ट्रीयमुख्यसलाहकारः देवेन्द्रकुमारशर्मा, कार्यक्रमसंयोजकः च राष्ट्रीयमहिलासंरक्षणमण्डलस्य अध्यक्षा समीक्षा जैन, राष्ट्रीयमहासचिवा गिन्नीबत्रा, राजस्थानप्रभारी विष्णुकुमारमित्तल, राजस्थानमहिलासंघटनसचिवा दीपामहावर च अन्ये बहवः पदाधिकारिणः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार