Enter your Email Address to subscribe to our newsletters

जिंद्राहः, 8 नवंबरमासः (हि.स.)।केन्द्रीयमन्त्री च वरिष्ठभारतीयजनतादलनेता च डॉ जितेन्द्रसिंह इत्याख्यः अद्य उक्तवान् यत् अतीतानि शासनानि च जम्मूकश्मीरप्रदेशस्य नगरोटा इत्यादिदूरप्रदेशेषु निर्वाचितप्रतिनिधयः च न केवलं जानन्नपि जानन्तः अस्य प्रदेशस्य उपेक्षां कृतवन्तः, अपितु विशेषमतवर्गं तुष्टुम् अभिप्रेत्य तुष्टिकरणनीतिम् अनुसृत्य जानबूझकर भेदभावं अपि कृतवन्तः।
डॉ जितेन्द्रसिंह उक्तवान् यत् २०१४ तमे वर्षे श्रीनरेन्द्रमोदी प्रधानमन्त्रिपदे आसीनस्य अनन्तरमेव दशाब्दिपरम्परया प्रवृत्तः सः भेदभावः समाप्तः जातः, अस्य प्रदेशस्य जनाः च स्वस्यानुरूपं न्याय्यं च अधिकारं लब्धुम् आरब्धवन्तः।
भारतीयजनतादलस्य प्रत्याशी देवयानीराणायाः समर्थनार्थं अत्र विशालायां उपनिर्वाचनसभायां भाषमाणः डॉ जितेन्द्रसिंह उक्तवान् यत् गतैकादशद्वादशवर्षेषु एव नगरोटा इव अतिपिछडप्रदेशः अपि भारतस्य मुख्यप्रवाहे सम्मिलितः जातः, आईआईटी–आईआईएम–समानानि उच्चशैक्षणिकसंस्थानानि उद्घाटितानि, येन प्रदेशे रात्र्येव परिवर्तनं जातम्।
डॉ जितेन्द्रसिंह सांसदं जुगलकिशोरशर्माणं जिलाध्यक्षं नन्दकिशोरशर्माणं च वरिष्ठौ दृढप्रतिज्ञौ च नेतारौ इति प्रशंसां कृतवान्, येन तत्कालीनसत्तादलैः बहुषु प्रलोभनेषु अपि तिष्ठद्भिः कठिनकाले अपि दलस्य सहवासः रक्षितः। तौ च प्रदेशस्य अज्ञानताम् अविकसिततां च दूरं कृत्वा कार्यकर्तॄन् संगठितवन्तौ।
जुगलकिशोरस्य प्रथमवारं भाजपा–विधानसभासदस्यरूपेण निर्वाचितस्य पूर्वकालं स्मारयन् डॉ जितेन्द्रसिंह उक्तवान् यत् जिंद्राहगामं प्रति मुख्यमार्गः दीनदशाम् आसीत्, जलस्य च इतस्ततः अभावः यावत् ग्रामजनाः कदापि ट्यूबवेलं दृष्टवन्तः न आसन्।
डॉ जितेन्द्रसिंह उक्तवान् यत् जम्मूकश्मीरं शेषभारतस्य तुल्यं कर्तुं सम्पर्कव्यवस्था बुनियादीसेवा च उन्नताः कृताः। नगरोटायाः मार्गेण गच्छन् दिल्ली–अमृतसर–कटरा महामार्गः शीघ्रं सम्पूर्णः भविष्यति, येन दिल्लीगमनसमयः केवलं षट् घण्टानां भवेत्।
तेन उक्तं यत् मोदी–सरकारा मतवर्गस्य चिन्तां विना तेषां जनान् प्रति राजनैतिकसंस्कृतिं परिवर्तयितुम् आरब्धवती, येषां प्रति शासनस्य परमावश्यकता आसीत्। सः प्रधानमन्त्रिणः उज्ज्वलायोजनां दृष्टान्तरूपेण निर्दिष्टवान्, यस्याः अन्तर्गते प्रत्येकायाः गृहिण्याः गॅससिलिण्डरः प्रदत्तः, यत्कस्यै अपि तया मतदानं कृतं स्यात् इति न निरूपितम्। प्रधानमंत्री–आवास–योजनायाः अन्तर्गते अपि निराश्रितजनान् गृहैः योजितवन्तः, मतभेदं विना।
सः उक्तवान् यत् भारतीयजनतादलः समाजस्य सर्ववर्गान् प्रति विकासफलम् आनयति, मतवर्गराजनीतौ न प्रवर्तते। दलः जातिपन्थप्रदेशादिभेदात् परं सर्वेषां प्रति न्यायं विश्वसिति। प्रधानमन्त्रिणा मोदिना सर्वप्रदेशेषां समानविकासाय नवशासनसंस्कृतिः प्रवर्तिता।
युवान् प्रति विशेषम् आह्वानं कुर्वन्, ये अद्य प्रमुखमतदातारः इति निर्दिष्टाः, डॉ जितेन्द्रसिंह उक्तवान् यत् अद्यतनयुवानः स्वमतस्य स्वामी, येषां मनः सहजेन न प्रभावितं भवति। अतः सः तान् राजनैतिकशब्दजालैः न मोहितुम् आगतः, अपितु तान् आह्वयति—स्वगृहे गत्वा स्वयं पृच्छन्तु—कुतः भवतः भविष्यं सुरक्षितम्, कुतः आशाजनकं च। तदा ते स्वयमेव निष्कर्षं प्राप्स्यन्ति यत् मोदीनेतृत्वेन चालिता मोदीदिशा–निर्देशिता च, यस्य दलस्य प्रत्येकः कार्यकर्ता स्वकर्मफलाय उत्तरदायी अस्ति, तस्मात् श्रेष्ठतरः विकल्पः अन्यः नास्ति।
डॉ जितेन्द्रसिंह मतदातृभिः आत्मीयसंबन्धं दर्शयन् उक्तवान् यत् तस्य मातामही दुर्गादेवी इत्याख्या या पञ्चविंशतिवर्षपूर्वं त्रिनवत्यधिकवर्षवयस्यां मृता जाता आसीत्, सा जिंद्राहप्रदेशे जाता आसीत्। स्मृत्वा सः अवदत् यत् बीसतमे शतके तदा कन्याः भ्रातृभ्यः अपि अल्पं ध्यानं प्राप्नुवन्ति स्म। अद्य तु नूतनयुगे आरब्धे प्रधानमन्त्रिणा मोदिना बालिकानां समन्यायः सर्वतोमुख्यं कृतः।
सदस्यः जुगलकिशोरशर्मा, जिलाध्यक्षः नन्दकिशोरशर्मा, विधायकः बलवन्तसिंहमनकोटिया, पवनकुमारगुप्तः, डॉ मान्यालः, डॉ भगतः च वरिष्ठभाजपानेतारः अपि सभायाम् अभाषन्त।
हिन्दुस्थान समाचार