Enter your Email Address to subscribe to our newsletters

जयपुरम्, 8 नवंबरमासः (हि.स.)।मुख्यमन्त्रिणः भजनलालशर्मणो दूरदर्शिनाविजनस्य प्रेरणया प्रदेशस्य औद्योगिकक्षमतायाः निरन्तरं विकासः संपद्यते। तस्य कुशलनेतृत्वे प्रदेशस्य स्वर्णिमभविष्यस्य रेखाः थारप्रदेशे भूमौ अंकिताः भवन्ति। अत्र जोधपुरपालीप्रदेशयोर्मध्ये निर्मीयमाणः “जोधपुरपालीमारवाडऔद्योगिकक्षेत्रम् (जेपीएमआईए)” इति नाम्ना प्रसिद्धः परियोजनाक्षेत्रः राष्ट्रस्य प्रमुखऔद्योगिककेन्द्राणां मध्ये अग्रगण्यः भवितुम् उद्दिष्टः अस्ति। अयं नगरः विकासनिवेशनवाचारणस्य अद्भुतसङ्गमः भविष्यति।
राज्यकेंद्रसरकारयोः संयुक्तप्रयासेन दिल्लीमुंबईऔद्योगिकगलियारे अधीनं भवति एषा परियोजना पश्चिमराजस्थानं भारतस्य औद्योगिकनक्शे उपरि नूतनं स्थानं प्रदास्यति। राष्ट्रीयऔद्योगिकगलियारा-विकासनिगमस्य (एनआईसीडीसी) साहाय्येन रोहटकांकाण्योर्मध्ये स्थितः अयं जेपीएमआईए क्षेत्रः लगभग् ३२८६ हेक्टेयरपरिमितभूमौ विकसितः क्रियते। अस्य स्वरूपं केवलं साधारणऔद्योगिकक्षेत्रं न, किन्तु एकः उद्योगनगरं बहुपथलॉजिस्टिककेन्द्रं च भविष्यति, यत्र उद्योगः व्यापारः आवासः अवसंरचनाच एकीकृतमॉडेलरूपेण समाहिताः स्युः।
अत्र प्रथमचरणे (फेज्-ए) ६४२ हेक्टेयरप्रदेशे ४६५ कोटिरूप्यकानां व्ययेन विकासः संपद्यते। रीको-एनआईसीडीसीयोः संयुक्तेन उपक्रमेण, यः “राजस्थानऔद्योगिकगलियारविकासनिगमः (रिडको)” इति नाम्ना प्रसिद्धः, कार्यं शीघ्रतया प्रवर्तमानम् अस्ति। फेज्-ए अन्तर्गतं निर्माणकार्याय निविदाप्रक्रिया अन्तिमपदे अस्ति। तत्रैव फेज्-बी नाम्नि १०८६ हेक्टेयरप्रदेशे विस्तारार्थं भूम्यधिग्रहणस्य श्रवणं सम्पन्नं जातम्, भूम्यवाप्तिपुरस्कारस्य निर्गमनप्रक्रिया अन्तिमपदे अस्ति। ततः परं फेज्-सी नाम्नि वर्षे २०२८ पर्यन्तं १३७३ हेक्टेयरप्रदेशे विस्तारः प्रस्तावितः अस्ति। एतेषां त्रयाणां चरणानां सम्पन्ने सति एषा परियोजना केवलं पश्चिमराजस्थानस्य महत्तमऔद्योगिककेन्द्रं न भविष्यति, अपि तु राष्ट्रस्य प्रमुखलॉजिस्टिकगलियारैः सह प्रत्यक्षं संयोजिता अपि भविष्यति।
जेपीएमआईएपरियोजनायाः प्रथमचरणे समग्रतया १२७९ औद्योगिकप्लॉटाः प्रस्ताविताः, यस्यां ४३५ लघु, ६१५ मध्यम, २२९ महान्तः उद्योगाः अन्तर्भवन्ति। अत्र उद्योगानां कृते तत्प्रवेशयोग्यानि नगररूपाणि उत्तमसंयोजकसुविधाः च प्रदास्यन्ति — यथा आधुनिकमार्गजालं, सुचारुबिजलीजलापूर्ति, घनकचरा-व्यवस्थापनं, सूचना-संवादतन्त्रं, अवसंरचना, लॉजिस्टिककेंद्रं च। एतेन निवेशकानां कृते “एकस्मिन् स्थाने सर्वसमाधानम्” इति सुलभता सुनिश्चितं भविष्यति।
अस्मात् औद्योगिकप्रदेशात् स्थानीयरूपेण ५५ सहस्राणि प्रत्यक्षरोजगारसंधयः एकलक्षात् अधिकानि अप्रत्यक्षरोजगारसंधयः च उत्पद्यन्ते। ततः ३१ हेक्टेयरप्रदेशे आवासीयक्षेत्रम्, १६ हेक्टेयरप्रदेशे वाणिज्यिकक्षेत्रम्, ५७ हेक्टेयरप्रदेशे सौरऊर्जापार्कः च स्थापितः भविष्यति, येन औद्योगिकनगरं पर्यावरणसंतुलितं आत्मनिर्भरं च भविष्यति।
अस्य परियोजनायाः कृते रिडकोनामकं विशेषउद्देश्यवाहनं (एसपीवी) ५१ः४९ अनुपातेन गठितम्, यस्य अधीनं रीको भूम्याः योगदानं करिष्यति, एनआईसीडीसी तु आधारभूतसंरचनां विकसितं करिष्यति। अस्य औद्योगिकनगरस्य कुललागतः लगभग् ४३८० कोटिरूप्यकाणि अनुमानितानि।
परियोजनायाः कृते राजीवगान्धीउद्धरणनहरतः ४८ एमएलडी जलम् अनुमोदितम्, यस्य कृते १५५.८५ कोटिरूप्यकाणां प्रावधानं कृतम्। तथा कांकाणीउपकेन्द्रात् विद्युत्संपूर्त्यर्थं ८७.२१ कोटिरूप्यकाणां योजना अनुमोदिता अस्ति। अण्डरपास् तथा लॉजिस्टिककेंद्रस्य कार्यं वर्तमानकाले निर्माणाधीनं प्रवर्तमानं च अस्ति।
---------------
हिन्दुस्थान समाचार