Enter your Email Address to subscribe to our newsletters


हरिद्वारम्, 8 नवंबरमासः (हि.स.)।
राज्यस्थापनायाः रजतजयंतीसमारोहस्य अवसरः आसीत्। अस्मिन् सन्दर्भे उत्तराखण्डराज्यस्य क्रीडानिदेशालयेन हरिद्वारजनपदस्य क्रीडाविभागेन च संयुक्तरूपेण अण्डर् सप्तदशवयस्कबालकानां राज्यस्तरीया हॉकीप्रतियोगिता चतुर्दिनात्मकं रूपेण सम्पन्ना।
अद्य सायं सम्पन्ने अंतिमस्पर्धायां महाराणप्रतापक्रीडामहाविद्यालयेन देहरादूनस्थेन हरिद्वारजनपदस्य दलं चत्वारि एकं इति परिणामेन पराजित्य चम्पियनशिपं प्राप्ता।
पुरस्कारवितरणसमारोहस्य मुख्यातिथिः हरिद्वारसांसदः त्रिवेन्द्रसिंहरावतः आसीत्। अस्यां हॉकीप्रतियोगायां उत्तराखण्डराज्यस्य त्रयोदशजनपदानां दलैः सह महाराणप्रतापक्रीडामहाविद्यालयेन देहरादूनस्थेन च एकत्र चतुर्दशसंख्या दलैः सहभागः कृतः।
शनिवासरे जातः प्रथमसेमीफाइनल् प्रतियोगाः हरिद्वारदेहरादूनयोः मध्ये अभवत्। तत्र हरिद्वारदलम् देहरादूनदलम् त्रि एकं इति परिणामेन पराजित्य अंतिमप्रतियोगायाम् प्रवेशं प्राप्तवद्।
द्वितीयः सेमीफाइनल्मैचः महाराणप्रतापक्रीडामहाविद्यालयदेहरादूनस्य तथा उधमसिंहनगरजनपदस्य मध्ये आसीत्। तत्र देहरादूनस्थः दलः उधमसिंहनगरस्य दलं एकं शून्यं इति परिणामेन पराजित्य फाइनल्मैचं प्राप्तवान्।
अन्तिमप्रतियोगायां हरिद्वारजनपदेन देहरादूनस्थेन महाराणप्रतापक्रीडामहाविद्यालयेन च स्पर्धा कृता। तत्र देहरादूनदलम् हरिद्वारं चत्वारि एकं इति परिणामेन जित्वा सम्पूर्णप्रतियोगितायाः विजेता अभवत्।
अस्यां प्रतियोगायां विशेषरूपेण पूर्वखिलाडीनां तथा क्रीडाविभागस्य प्रशिक्षकानां मध्ये अपि एकः स्नेहमैत्रीहॉकीमैचः आयोज्यः। तत्र प्रशिक्षकदलम् पूर्वखिलाडिदलम् षट् एकं इति परिणामेन पराजित्य विजयम् आप्नोत्
---------------
हिन्दुस्थान समाचार